SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 9. ८ 1 श्री पहानिशीथ सूत्रम् - अध्य० १ एवं खामणमरिसाणं काउं, तिहुयणस्स वि भावओ । सुद्धो मणवइकाएहिं एयं घोसिज्ज निच्छओ ॥ ५८ ॥ “खमावेमि अहं सव्वे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसुं, वेरं मझं ण केई || ५९ ।। खमामिहंपि सव्वेसिं, सव्वभावेण सव्वहा । भवे भवेसुवि जंतूणं, वाया मणसा य कम्मुणा" ||६०|| एवं घोसित्तुं वंदिज्जा चेइय, साहू विहीयओ' । गुरुस्सावि विहीपुव्वं, खामणमरिसामणं करे ।। ६१ ।। खमावेत्तुं गुरुं सम्मं, नाणमहिमं ससत्तिओ । काऊणं वंदिऊणं च विहिपुव्वेणं पुणोऽविय ॥६२॥ परमत्थतत्तसारत्थं, सल्लुध्धरणमिमं मुणे । मुणेत्ता तहमालोए जह आलोयंतो चेव, उप्पए केवलं नाणं ॥ ६३ ॥ दिन्नेरिसभावत्थेहिं, नीसल्ला आलोयणा । जेणालोयमाणेण चेव, उप्पन्नं तत्थेव केवलं ||६४ || केसि चि साहेमो नामे, महासत्ताण गोयमा । जेहिं भावेणालोयंतेहिं, केवलनाणमुप्पाइयं ॥ ६५॥ हाहा दुटु कडे साहू, हाहा दुट्टु विचितिरे । हाहा दुट्टु भाणिरे साहू, हाहा मणुमते ||६६ || संवेगालोयगे तहय, भावालोयण केवली । पयखेव केवली चेव, मुहणंतगकेवली तहा ॥६७॥ पच्छित्तकेवली सम्मं, महावेरग्गकेवली । आलोयणा केवली तह य, हाऽहं पावित्ति केवली ॥ ६८ ॥ साधूनपि हृदयत इति यदिवा विधितस्ततो गुरोरपीति । २. 'ताण महिमं' पाठान्तरमिति । . ,
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy