SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्री महानिशाथ सूत्रम् घोरवीरतवं काउं, असुहकम्मं खवेत्तु य । सुक्कज्झाणे समारुहिउं, केवलं पप्प सिज्झिही ||३८|| १. ता गोयमेयणाएणं, बहू उवाए वियारिया । लिंगं गुरुस्स अप्पेउं नंदिसेणेण जइ कयं ||३९|| उस्सग्गं ता तुमं बुज्झ, सिद्धंतेयं जहट्ठियं । तवंतरा उदयं तस्स महंतं आसि गोयमा ! ||४०|| तहा विजा विस उदिने, तवे घोरं महातवं । अट्ठगुणं तेणमणुचिन्नं, तो वि विसए ण णिजिए ||४१|| ताहे विसभक्खणं पडणं, अणसणं तेण इच्छियं । एपि चारणसमणेहिं, बे वारा जाव सेहिओ ||४२ || ताव य गुरुस्स रयहरणं, 'अल्लियन्नं संतरं गओ । एते ते गोयमोवाए, सुयनिबद्धे वियाण ||४३|| जहा- जाव गुरुणो न रयहरणं पव्वज्जा य न अल्लिया । तावाकज्जुं न कायव्वं, लिंगमवि जिणदेसियं ॥४४॥ अन्नत्थ ण उज्झियव्वं, गुरुणो मोत्तूण अंजलिं । जइ सो उवसामिउं सक्को, गुरु ता उवसाई || ४५ ।। अह अन्नो उवसामि सक्को 'तोऽवी तस्स कहिजइ । गुरुणावि तयं णऽन्नस्स, ३ गिरावेयव्वं कयाइऽवी ||४६|| जो भविया वीयपरमट्ठो, जगट्टि - वियाणगी | या तु पयाइं जो, गोयमा ! णं विडंबए || ४७ ।। १६१ अर्पयित्वाऽन्यं देशान्तरं गत इति । २. ' ताव' पाठान्तरमिति । ३. गिरा ISS वेदितव्यमिति । ४. विदितपरमार्थ इति । * वियाणिए पा० ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy