SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १५१ सव्वसुयाणुसारेणं विन्नाय सव्वहा सव्वपयारेहिं णं णो समायरेज्जा, णो णं समायरिज्जमाणं समुणुजाणेजा, से कोहेण वा माणेण वा मायाए वा लोभेण वा भएण वा हासेण वा गारवेण वा दप्पेण वा पमाएण वा असती चुक्कखलिएण वा दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा तिविहंतिविहेणं मणेणं वायाए कारणं एतेसिमेव पयाणं जे केई विराहगे भवेज्जा से णं भिक्खू भुञ्जो २ निंदणिज्जे गरहणिज्जे खिसणिज्जे दुगुंछणिज्जे सव्वलोगपरिभूए बहुवाहिवेयणापरिगयसरीरे उक्कोसठिईए अणंतसंसारसागरं परिभमेजा, तत्थ णं परिभममाणे खणमेकंपि न कहिंचि कयाइ निव्वुई संपावेजा, तो पमायगोयरगयस्स णं मे पावाहमाहमहीणसत्तकाउरिसस्स इहई चेव समुट्ठिया ए 'महंता आवई जेण ण सक्को अहमेत्थं जुत्तीखमं किंचि पडिउत्तरं पयाउं जे, तहा परलोगे य अणंतभवपरंपरं भममाणो घोरदारुणाणंतसो य दुक्खस्स भागी भविहामिऽहं मदभग्गोत्ति चिंतयंतोऽवलक्खिओ सो सावजायरिओ गोयमा ! तेहिं दुरायारपावकम्मदुट्ठसोयारेहिं जहा णं अलियखरमच्छरीभूओ एस, तओ संखुद्धमणं खरसत्थरीभूयं कलिऊणं च भणियं तेहिं दुट्ठसोयारेहिं जहा जाव णं नो छिन्नमिणमो संसयं ताव णं उड्ढं वक्खाणं अत्थि, ता एत्थं तं परिहारगं वायरेजा जं पोढजुत्तीखमं कुग्गहणिम्महणपच्चलंति, तओ तेण चिंतियं जहा नाहं अदिन्नेणं परिहारगेण चुक्किमो मेसिं, ता किमित्थ परिहारगं दाहामित्ति चिंतयंतो पुणोवि गोयमा ! भणिओ सो तेहिं दुरायारेहिं जहा किमढें चिंतासागरे णिमजिऊणं ठिओ ? सिग्घमेत्थं किंचि परिहारगं वयाहि, णवरं तं परिहारगं भणिज्जा जं जहुत्तत्थकियाए अव्वभिचारी । ताहे सुइरं परितप्पिऊणं हियएणं भणियं सावजायरिएणं जहा एएणं अत्थेणं जगगुरुहिं वागरियं जं अओगस्स सुत्तत्थं न दायव्वं, जओ १. महतीति । २. श्रोतृभिरिति । ३. अत्यन्तजडीभूतमिति ।* वाक्यालङ्कारे । ४. यथोक्तार्थक्रिययेति।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy