SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४७ श्री महानिशीथ सूत्रम् एगिदिया, जे केई बेंदिया, जे केई तेंदिया, जे केई चउरिंदिया, जे केई पंचिंदिया, तिविहं तिविहेणं मणेणं वायांए काएणं, जं पुण गोयमा ! मेहुणं तं एगंतेणं ३ णिच्छयओ ३ बाढं तहा आउतेउसमारंभं च सव्वहा सव्वपयारेहिं सययं विवज्जेज्जा मुणीति एस धम्मे धुवे सासए णिइए समिच्च लोगं खेयन्नूहिं पवेइएत्ति ।२६। से भयवं ! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुजा से णं किमालवेञ्जा ?, गोयमा ! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुञा सेणं अजयए इ वा असंजए इ वा देवभोइए इ वा देवच्चगे इ वा जाव णं उम्मग्गपइट्ठिए इ वा दुरुज्झियसीले इ वा कुसीले इ वा सच्छंदयारिए इ वा आलवेज्जा ।२७। एवं गोयमा ! तेसिं अणायारपवित्ताणं बहूणं आयरियमयहरादीणं एगे मरगयच्छवी कुवलयप्पहाभिहाणे णाम अणगारे महातवस्सी अहेसि, तस्स णं महामहंते जीवाइपयत्थे सुत्तत्थपरिन्नाणे सुमहंतं चेव संसारसागरे तासु तासुं जोणीसुं संसरणभयं, सव्वहा सव्वपयारेहि णं अच्चंतं आसायणा भीरुयत्तणं, तक्कालं तारिसेऽवी असमंजसे अणायारे बहुसाहम्मियपवत्तिए तहावी सो तित्थयराणमाणं णाइक्कमेइ । अहऽन्नया सो अणिगूहियबलवीरियपुरिसक्कारपरक्कमे, सुसीसगणपरियरिओ, सव्वन्नुप्पणीयागमसुत्तत्थोभयाणुसारेणं ववगयरागदोसमोहमिच्छत्तममकाराहंकारो, सव्वत्थ अपडिबद्धो किं बहुणा ?, सव्वगुणगणाहिट्ठियसरीरो अणेगगामागरनगरपुरखेडकब्बडमडंबदोणमुहाइसन्निवेसविसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविमोक्खणिं सद्धम्मकहं परिकहेंतो विहरिंसु । एवं च वच्चंति दियहा । अन्नया णं सो महाणुभागो विहरमाणो आगओ गोयमा ! तेसिं णीयविहारीणमावासगे, तेहिं च महातवस्सी काऊण सम्माणिओ किइक्कम्मासणपयाणाइणा सुविणएणं एवं च सुहनिसन्नो, चिट्टित्ताणं
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy