SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् - अध्य० ५ एवं विकप्पियकरचरणं, एवं छिन्नकन्ननासोट्टं, एवं कुट्ठवाही गलमाणसडहडंतं एवं पंगुं अयंगमं मूयं बहिरं एवं अच्छुक्कडकसायं एवं बहुपासंडसंसट्टं एवं घणरागदोसमोहमिच्छत्तमलखवलियं एवं उज्झियउत्तयं एवं 'पोराणनिक्खुडं जिणालगाइबहुदेवबलीकरणभोइयं चक्कयर एवं पाडणट्टछत्तचारणं एवं सुयजडुं चरणकरणजड्डुं जड्डुकायं णो पव्वावेजा, एवं तु जाव णं नामहीणं थामहीणं कुलहीणं जाइहीणं बुद्धिहीणं पन्नाहीणं गामउडमयहरं वा गामउडमयहरसुयं वा अन्नयरं वा निंदियाहमहीणजाइयं वा अविन्नायकुलसहावं वा गोयमा ! सव्वहा णो दिक्खे णो पव्वाविज्जा, एएसिं तु पयाणं अन्नयरपए खलेज्जा जो सहसा देसूणपुव्वकोडीतवेण गोयम ! सुज्झेज वा ण वावि ।२१। ‘एवं गच्छ्ववत्थं तहत्ति पालेत्तु तं तहेव जहा भणियं । रयमलकिलेसमुक्के गोयम ! मुक्खं गएऽणंतं ।। १२५ ।। गच्छंति गमिस्संति य ससुरासुरजगणमंसिए वीरे । भुवणेक्कपायडजसे जहभणियगुणट्ठिए गणिणो || १२६|| १४२ से भयवं ! जे णं केई अमुणियसमयसम्भावे होत्था विहीए इवा अविहीए इ वा कस्सई गच्छायारस्स वा मंडलिधम्मस्स वा छत्तीसइविहस्स णं सप्पभेयनाणदंसणचरित्ततववीरियायारस्स वा मणसा वा वायाए वा काएण वा कहिं चि अन्नयरे ठाणे केइ गच्छाहिवई आयरिए इ वा अंतो विसुद्धपरिणामे वि होत्ताणं असई चुक्केज वा खलेज वा परुवेमाणे वा अणुट्टेमाणे वा से णं आराहगे उयाहु अणाराहगे ? गोयमा ! अणाराहगे । १. उत्प्रव्रजितो यदि वा पुराणशास्त्रज्ञस्तत्र स्थिरमतिश्च यदि वा पुराणः असारश्चेति । २. भोगासक्त इति । ३. भिक्षुविशेषश्चक्रेण चरतीति । ४. श्रुतग्रहणेऽशक्त एतदन्यतरं न प्रवाजयेदिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy