SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२८ श्री महानिशीथ सूत्रम् - अध्य० ५ गब्भाओ निप्फिडंतस्स, जोणीजंतनिपीलणे । कोडीगुणं तयं दुक्खं, कोडाकोडिगुणंपि वा ।। ११५ ।। जायमाणाण जं दुक्खं, मरमाणाण जंतुणं । ते दुक्खविवागेणं, जाई न सरंति अत्तणि | | ११६ ॥ नाणाविहासु जोणीसु, परिभमंतेहिं गोयमा ! तेण दुक्खविवागेण, संभरिएण वि जिव्व ॥ ११७।। जम्मजरामरणदोगच्चवाहीओ चिट्टंतु ता । लज्जा गब्भवासेणं, कोण बुद्धो महामई ? | | ११८|| बहुरुहिरपूइजंबाले असुईकलिमलपूरिए । अणिट्टे य दुब्भिगंधे, गब्भे को धिनं लभे ? ||११९॥ ता जत्थ दुक्खविक्खिरणं, एगंत सुहपावणं । से आणा नो खंडेज्जा, आणाभंगे कुओ सुहं ? || १२०॥ से भयवं ! अट्टहं साहूणमसई उस्सग्गेण वा अववाएण वा चउहिं अणगारेहिं समं गमणागमणं नियंठियं तहा दसहं संजईणं हेट्ठा उस्सग्गेणं चउण्हं तु अभावे अववाएणं हत्थसयाओ उद्धं गमणं णाणुण्णायं आणं वा अइक्कमंते साहू वा साहूणीओ वा अणंतसंसारिए समक्खाए ता णं से दुप्पसहे अणगारे असहाए भवेज्जा सावि य विण्डुसिरी अणगारी असहाया चेव भवेज्जा एवं तु ते कहं आराहगे भवेज्जा ? गोयमा ! णं दुस्समाए परियंते ते चउरो जुगप्पहाणे खाइगसम्मत्तनाणदंसणचरित्तसमन्निए भवेज्जा, तत्थ णं जे से महायसे महाणुभागे दुप्पसहे अणगारे से णं अच्चंत विसुद्ध - सम्मद्दंसणनाणचरित्तगुणेहिं उववेए सुदिट्ठसुगइमग्गे आसायणाभीरु अच्चंतपरमसद्धासंवेगवेरग्गसम्मग्गट्टिए णिरब्भगयणामलसरयकोमुईपुन्निम्माइंदुकरविमलपरपरमजसे वंदाणं परमवंदे पुज्जाणं परमपुजे
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy