SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२३ श्री महानिशीथ सूत्रम् जत्थित्थी-करफरिसं अंतरियं कारणेवि उप्पन्ने । दिट्ठीविसदित्तग्गीविसं व वजिजइ स गच्छो ॥६४।। जत्थित्थीकरफरिसं लिंगी अरहावि सयमवि करेज्जा । तं निच्छयओ गोयम ! जाणिज्जा मूलगुणबाहा ।।६५।। मूलगुणेहिं उ खलियं बहुगुणकलियंपि लद्धिसंपन्नं । उत्तमकुलेवि जायं निद्धाडिजइ जहिं तयं गच्छं ।।६६।। जत्थ हिरण्णसुवण्णे धणधन्ने कंसदूस'फलहाणं । सयणाण आसणाण य न य परिभोगो से तयं गच्छं ।।६७।। जत्थ हिरण्णसुवण्णं हत्थेण परागयंपि नो छिप्पे । कारणसमप्पियंपि हु खणनिमिसद्धपि तं गच्छं ।।६८।। दुद्धरबंभव्वयपालणट्ट अज्जाण चवलचित्ताणं । सत्त सहस्सा परिहारठाणवी जत्थत्थि तं गच्छं ।।६९।। जत्थुत्तरवडपडिउत्तरेहिं अजाओ साहुणा सद्धिं । पलवंति सुकुद्धावी गोयम ! किं तेण गच्छेण ? ।।७०।। जत्थ य गोयम ! बहुविहविकप्पकल्लोलचंचलमणाणं । अजाणमणुट्ठिजइ भणियं तं केरिसं गच्छं ? ।।७१।। जत्थेक्कंगसरीरा साहू सह साहुणीहिं हत्थ सया । उड्ढे गच्छेज्ज बहिं गोयम ! गच्छंमि का मेरा ? ।।७२।। जत्थ अ अजाहिं समं संलावुल्लावमाइववहारं । मोत्तुं धम्मुवएसं गोयम ! तं केरिसं गच्छं ।।७३।। १. स्फटिकमणीनामिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy