________________
१२१
श्री महानिशीथ सूत्रम्
जत्थ य जिट्टकणिट्ठो जाणिज्जइ जेट्टविणयबहुमाणं । दिवसेणवि जो जेट्ठो णो हीलिजइ तयं गच्छं ।।४४।। जत्थ य अज्जाकप्पं पाणच्चाएवि रोरवदुभिक्खे । ण य परिभुज्जइ सहसा गोयम ! गच्छं तयं भणियं ।।४५।। जत्थ य अजाहिं समं थेरावि ण उल्लवंति गयदसणा । ण य णिज्झायंति त्थीअंगोवंगाई तं गच्छं ।।४६।। जत्थ य सन्निहिउक्खडआहडमादीण नामगहणेऽवि | पूईकम्मा भीए आउत्ता 'कप्पतिप्पंमि ॥४७।। जत्थ य पच्चंगुब्भडदुजय जोव्वणमरट्टदप्पेणं । वाहिज्जंतावि मुणी णिक्खंति तिलोत्तमंपि तं गच्छं ।।४८।। वायामेत्तेणवि जत्थ भट्ठसीलस्स निग्गहं विहिणा | बहुलद्धिजुयस्सावि कीरइ गुरुणा तयं गच्छं ।।४९।। मउए निहुयसहावे हासदवविवज्जिए विगहमुक्के । असमंजसमकरेंते गोयरभूमऽट्ट विहरति ।।५०।। मुणिणो णाणाभिग्गहदुक्करपच्छित्तमणुचरंताणं । जायइ चित्तचमकं देविंदाणंपि तं गच्छं ।।५१।। जत्थ य वंदणपडिक्कमणमाइमंडलिविहाणनिउणन्नू । गुरुणो अखलियसीले सययं कटुग्गतवनिरए ।।५२।। जत्थ य उसभादीणं तित्थयराणं सुरिंदमहियाणं ।
कम्मट्ठविप्पमुक्काण आणं न खलिजइ स गच्छो ।।५३।। १. कल्पदाने-त्रिः पात्रप्रक्षालन इति । २. यौवनोत्कृष्टदर्पण - बाध्यमाना अपि मुनयो
नेक्षन्ते तिलोत्तमां-अप्सरोविशेषमपीति ।