SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् खंते दंते मुत्ते गुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी आवस्सगसंजमुत्ते ||२५|| खरफरुसकक्कसाणिदुट्ठनिडुर-गिराए सयहुतं । निब्भच्छण निद्धाडणमादीहिं न जे पओसंति ||२६|| जे य ण अकित्तिजण णाजस-जणए णऽकज्जकारी य । न य पवयणुड्डाहकरे कंठगयपाणसेसे वि ||२७|| सज्झायझाणनिरए घोरतवच्चरणसोसियसरीरे । गयकोहमाणकइयव-दुरुज्झियरागदोसे य ||२८|| विणओवयारकुसले 'सोलसविहवयण भासणे कुसले । णिरवज्जवयणभणिरे ण य बहुभणिरे ण पुणऽभणिरे ||२९|| गुरुणा कमक खरकक्कसफरुसनिडुरमणिट्टं । भणिए तहत्ति इच्छं भांति सीसे तयं गच्छं ||३०|| दुरुज्झिय- पत्ताइसु-ममत्त निष्पिहे सरीरेबि । जायामायाहारे बायालीसेसणाकुसले ||३१|| तंपि ण रुवरसत्थं भुंजंताणं न चेव दप्पत्थं । अक्खोवंगनिमित्तं संजमजोगाण वहणत्थं ||३२|| वेयण वेयाणच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छट्टं पुण धम्मचिंता ||३३|| अप्पुव्वनाणगहणे थिरपरिचियधारणेक्कमुज्जुत्ते । सुत्तं अत्थं उभयं जाणंति अणुट्ठयंति सया ||३४|| १. प्रत्यक्ष-परोक्ष-कालत्रिक - वचनत्रिक लिङ्गत्रिक उपनयाऽप- नयचतुष्काऽध्यात्मेति । ११९
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy