SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् - अध्य० ५ परिभोइं से भयवं ! कयरेहिं णं लिंगेहिं वइक्कमियमेरं आसायणा - बहुलं उम्मग्ग-पट्ठियं गच्छं वियाणेज्जा ? गोयमा ! जे असंठवियं सच्छंदयारिं अमुणियसमयसब्भावं लिंगोवजीवि पीढफलगपडिबद्धं अफासुबाहिरपाणगपरिभोइं अमुणियसत्तमंडलीधम्मं सव्वावस्सगकालाइक्कमयारिं आवस्सगहाणिकरं ऊणाइरित्तावस्सगपवत्तं गणणापमाणऊणाइरित्तरयहरणपत्तदंडगमुहणंतगाइउवगरणधारिं गुरुवगरणउत्तरगुणविराहगं गिहत्थछंदाणुवित्ताइसम्माण- पवित्तं पुढवीदगागणिवाऊवणप्फईबीयकायतसपाणबितिचउपंचेंदियाणं कारणे वा अकारणे वा असती पमायदोसाओ संघट्टणादीसुं अदिट्ठदोसं आरंभपरिग्गहपवित्तं अदिन्नालोयणं विगहासीलं अकालयारिं अविहिसंगहियउवगहिय अपरिक्खियपव्वाविओवट्टाविय असिक्खवियदसविहविणयसामायारिं लिंगिणं इड्ढि-रससायागारव-जायाइमयचउक्कसाय-ममकार-अहंकार - कलि-कलहझंझाडमर - रोद्दऽट्टज्झाणोवगयं अठाविय बहु-मयहरं देदेहित्तिनिच्छोडियकरं बहुदिवसकयलोयं विज्जामंततंतजोगजाणाहिज्जणिक्कबद्धकक्खं अवूढमूलजोग - णिओगं दुक्कालाइ आलंबणमासज्ज अकप्पकीयगाइ- परिभुंजणसीलं जं किंचि रोगायंकमालविय तिगिच्छाहिणंदणसीलं जंकिंचि रोगायंकमासीय दिया तुयट्टणसीलं कुसील- संभासणाणुवित्तिकरणसीलं मुहविणिग्गय'अणेगदोसपायड्ढिवयणाणुट्ठा - णसीलं खग्ग-गंडीव-कुंत-चक्काइपहरणपरिग्गहियाहिंडणसीलं अन्नवेसपरिवत्तकयाहिंडणसीलं एवं जाव णं अट्ठाओ पयकोडीओ ताव णं गोयमा ! असंठवियं चेव गच्छं वायरेज्जा | ६ | अगीयत्थ असि-धणु साहुवेसुज्झिय ११६ तहा अण्णे इमे बहुप्पगारे लिंगे गच्छस्स णं गोयमा ! समासओ पन्नविज्जूंति । १. अनेकदोषप्रवर्तकमिति 'पायडि' इति पाठमाश्रित्य चानेकदोषप्रकटकमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy