SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् सल्लुद्धरणं नाम पढममज्झयणं : ॐ नमो तित्थस्स । ॐ नमो अरहंताणं । सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु छउमत्थसंजमकिरिया वट्टमाणे जेणं केई साहू वा साहुणी वा से णं इमेणं परमतत्तसारसब्भूयत्थपसाहगसुमहत्थातिसय-पवरवर-महानिसीहसुयखंधसुयाणुसारेणं तिविहंतिविहेणं 'सव्वभावंतरंतरेहिं णं णीसल्ले भवित्ताणं आयहियट्ठाए अच्चंतघोरवीरुग्गकट्ठतवसजमाणुट्ठाणेसुं सव्वपमायालंबणविप्पमुक्के अणुसमयमहण्णिसमऽणालसत्ताए सययं अणिव्विण्णेऽण्ण संवेग-वेरग्गमग्गगए णिण्णियाणे अणिगूहियबल - विरियपुरिसक्कारपरक्कमे अगिलाणीए वोसट्टचत्तदेहे सुणिच्छिए एगग्गचित्ते अभिक्खणं अभिरमिज्जा ||१|| परमसद्धा णो णं रागदोसमोहविसयकसायनाणांलंबणाणेगप्पमायइड्ढिरससायागारवरोद्दऽट्टज्झाणविगहामिच्छत्ताऽविरइदुट्टजोगअणाययणसेवणाकुसीलादिसंसग्गीपेसुण्णऽब्भक्खाण- कलह 'जातादिमयमच्छरामरिसममीकार- अहंकारादिअणेगभेयभिण्णतामसभावकलुसिएणं हियएणं हिंसालियचोरिक्क- मेहुणपरिग्गहारंभसंकप्पादिगोयर-अज्झवसिए घोरप - असंवुडासवदारे यंडमहारोद्दघणचिक्कणपावकम्ममललेवखव'डिए एक्कखणलवमुहुत्तणिमिसणिमिसद्धब्धंतरंतरमवि ससल्ले विरत्तेज्जा ॥२॥ तं जहा उवसंते सव्वभावेणं, विरत्ते य जया भवे । सव्वत्थ विसए आया रागेतरमोहवजिरे || १ ॥ 9. 'सव्व भाव भावंतरंतरे हिं' इति क्वचिद् । २. जात्यादिमद इति । ३. डलयोः साम्यात् कुपितो यदिवा स्खलित इति । ४. सशल्यो न क्षणमपि तिष्ठेदिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy