SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् १०५ सन्नद्ध-बद्ध-करवाल-कुंत-चक्काइपहरणाऽऽडोवेहिं बहुसूरधीरपुरिसेहि बुद्धिपुव्वगेणं 'सजीवियडोलाए घेप्पंति । तेसिं च घिप्पमाणाणं जाइं सारीरमाणसाइं दुक्खाइं भवंति ताई सव्वेसु नारयदुक्खेसु जइ परं उवमेजा। से भयवं ! को उण ताओ अंतरंडगोलियाउ गेण्हिज्जा ? गोयमा ! तत्थेव लवणसमुद्दे अस्थि रयणदीवं नाम अंतरदीवं । तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए जोयणसएहिं तं निवासिणो मणुया । भयवं ! कयरेणं पओगेणं ? खेत्तसभावसिद्धेणं पुव्वपुरिससिद्धेणं च विहाणेणं । से भयवं ! कयरे उण से पुव्वपुरिससिद्धे विही तेसिं ति ? गोयमा ! तहियं रयणदीवे अस्थि वीसएगुणवीसअट्ठारसदसट्ठसत्तधणूपमाणाई घरट्टसंठाणाइं वर-वइर-सिला-संपुडाई, ताइं च विघाडेऊणं ते रयणदीवनिवासिणो मणुया पुव्वपुरुष-सिद्धखेत्तसहावसिद्धेणं चेव जोगेणं पभूयमच्छिया महूए अब्भंतरेउं अच्चंतलेवाडाइं काऊणं तओ तेसिं पक्कमंसखंडाणि बहूणि जच्चमहुमज्जभंडगाणि पक्खिवंति । तओ एयाइं करिय सुरुंददीहमहदुमकट्टेहिं आरंभेत्ताणं सुसाउपोराणमज्जमच्छिगामहुओ य पडिपुन्ने बहुए लाउगे गहाय पडिसंतावदायगथलमागच्छंति । जाव णं तत्थागए समाणे ते गुहावासिणो मणुया पेच्छंति ताव णं तेसिं रयणदीवगणिवासिमणुयाणं वहाय पडिधावंति । तओ ते तेसिं महुपडिपुन्नं लाउगं पयच्छिऊणं अब्भत्थपओगेणं तं कट्ठजाणं "जइणयरवेगं दुवं खेविऊणं रयणद्दीवाभिमुहे वच्चंति । इयरे १. स्वजीवितदोलया-स्वजीवितपणेनेति । २. अन्तः क्षिप्तवेति । ३. आसन्ध्येति । ४. अभ्यस्तप्रयोगेणेति ५. जयितरवेगं द्रुतं प्रेर्येति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy