________________
अक्रियावादि-स्वरूपम् । कपट-प्रकाराः । अष्टादश-पापस्थानका-ऽविरमणम् ।
नुभावस्स द्रव्यस्य यः सातिशयेन द्रव्येण सह संप्रयोगः क्रियते सो सातिशयसंपयोगो । अगुणवतश्च गुणानुशंसा गुणवदित्याह च । उक्तं च-सो होति सातिजोगो दव्वं जं उवहि-तण्ण-दव्वेसु । दोसो गुणवयणेसु य अत्थविसंवादणं कुणति ||
एते पुण उक्कंचणादयो सव्वे मायाए पज्जाय-सद्दा, यथा इंद्रशब्दस्य शक्र-पुरन्दर-शतमख-शब्दाः यद्यपि क्रियाविशिष्टास्तथापि नेन्द्रशब्दं व्यभिचरन्ति । एवं यद्यपि क्रियानिमित्ता अभिधानभेदाः, तथापि न मायामतिरिच्यन्ते । एवं जीवाग्निसूर्यचन्द्रमसां अभिधानभेदेऽपि नार्थभेदवत् । मायाया अभिधानभेदेऽपि न अर्थभेदः ।
दुस्सीलो दुटुं सीलं जस्स स भवति दुट्ठसीलः । दुपरिचया-परिचयजातावि खिप्पं विसंवदति । दुरणुणेया दारुण-स्वभावा इत्यर्थः । दुट्ठाणि व्वताणि जेसिं ते भवंति दुव्वता, जधा-जण्णदिक्खिताणं सिरमुंडणं अण्हाणगं दब्भसयणं च । एवमादीणि दुव्वताणि, तहवि छगलादीणि सत्ताणि घातयंति । आह हि षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः ।।
___ टुणदि समृद्धौ, तस्यानंदो भवति, आनन्दितः कश्चिदन्येन यस्तस्यापि प्रत्यानन्दं करोति । प्रतिविजानीते प्रतिपूजयतीत्यर्थः । स तु सर्वकृतघ्नत्वान्नैव नन्दति दुप्पडियाणंदो भवति । आह हि प्रतिकर्तुमशक्तिष्टा नराः पूर्वोपकारिणां दोषमुत्पाद्य गच्छन्ति 'मद्गूनामिव वायसाः ।।
सव्वातो पाणातिवातोत्ति-जेवि लोगे गरहिता बंभण-पुरिसवहादी पाणातिवातः ततोवि अप्पडिविरता । एवं मुसावाते कूड-सक्खियादी । तेणे सहवास तेणादी, न्यासापहार, इत्थी-बालतेणादी वा । मेहुणे अगम्म-गमणादि । परिग्गहे जोणि-पोसगादि । सव्वातो कोहातो जाव मिच्छादंसणसल्लातो ।
__ सव्वतो ण्हाणुमद्दण कामं पुव्वं अभंगितो अणभंगितो वा उम्मदिज्जति पच्छा ग्रहाति तहावि सव्वतो पहाणुमद्दणं, कोइ पुण अणब्भंगितो वि निद्धेण उम्मद्दणएण उम्मद्दिज्जति, तेण अभंगणं गहितं, वण्णतो कुंकुमादि विलेवणचंदणादि, सद्दादी पंचविसया तेहिंतो अप्पडिविरता । मल्लं गुच्छं अगुच्छं वा एस चेव अलंकारो अण्णोवि वत्थलंकारादि ।
सव्वतो आरंभसमारंभातो त्ति विभासा-संकप्पो, संरंभो, परितापकरो भवे
१. जलवायसानां 'मडूनामिव' पाठान्तरम् । २. 'लोद्धेण’ पाठान्तरम् । adladalandidddddddas ५७ dadddddddddddddddddded