________________
सचित्ताहारादि-वर्जनप्रकारेण यावद् दश-मासिका दशमी प्रतिमा । एकादश-प्रतिमायां मुनिवत् क्रियाकरणप्रकाराः । गृहस्थकुले भिक्षाचर्यायां श्रमणोपासक-प्रतिमावान्नहमस्मीति स्पष्टभाषावादी । कृष्ण-पाक्षिक-शुक्लपाक्षिक-व्याख्या । वत्तवे सिया, ''समणोवासए पडिमापडिवन्नए अहमंसीति'' वत्तव् सिया । से णं एयारूवेण विहारेण विहरमाणे जहण्णेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं एक्कारस मासे विहरेज्जा । एक्कारसमा उवासग-पडिमा ।।११।। एयाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताउ त्तिबेमि || छट्ठा दसा सम्मत्ता ||
सुतं मे आउसंतेणं भगवता थेरा गणधरा तेहिं अक्खातं णवमे पव्वे, भद्दबासामिणा निज्जूढं ततो न कयं तं सयमेव, अत्थो भगवता भणितो सुत्तं गणधरेहिं कतं ।
तं जधा-अकिरियावादीयावि भवति । अकिरियावादित्ति सम्यग्दर्शन-प्रतिपक्षभूतं मिथ्यादर्शनं च वन्निज्जति । पच्छा सम्मइंसणं । पुव्वं वा सव्वजीवाण मिच्छन्तं , पच्छा केसिंचि सम्मत्तं । अतो पुव्वं मिच्छत्तं । तं मिच्छादंसणं समासतो दुविहं-अभिग्गहितं अणभिग्गहितं च ।
अभिग्गहितं-णत्थि (जीवो), ण णिच्चो, ण कुव्वति, कतं ण वेदेति, ण णिव्वाणं, णत्थि य मोक्खोवातो । छ मिच्छतस्स हाणाइं । अणभिग्गहितं असनीणं सण्णीणंपि केसिंचि । चशब्दाद् अण्णाणीओ वा ।
जो अकिरियावादी सो भवितो अभविओ वा नियमा किण्हपक्खिओ । किरियावादी णियमा भव्वओ नियमा सुक्कपक्खिओ । अंतो पुग्गल-परियट्टस्स नियमा सिज्झिहिति सम्मद्दिट्टी वा मिच्छद्दिट्टी वा होज्ज ।
मिथ्यादर्शनं प्रति अमी 'व्यपदेशा भवन्ति नाहियवादी-णत्थि ण णिच्चो न कुणति । नास्त्यात्मा एवं वदन-शीलः नाहियवादी । एवं प्रज्ञा एवं द्रष्टिः, ण सम्मावादी, मिथ्यावादीत्यर्थः । जो जधावत्थितं भणति स संमावादी । नितिओ मोक्खो तं भणितं णत्थि । नाणादी वा ३ णत्थि जेण मोक्खं गम्मति | संसारोवि णत्थि | णत्थि परलोगवादी । इहलोगो नत्थि, परलोगोवि नत्थि । लोगायतियाएतावानेव पुरुषो यावानिन्द्रिय-गोचरः । भद्रे वृकपदं ह्येतत् यद्वदन्त्यऽबहश्रुताः ||१|| स नास्तिकः किमाह-नत्यि इहलोगो नत्थि परलोगो । दोवि पडिसेहेति । हेतुप्रत्यय-सामग्री पञ्चविधाए वा सुण्णताए असिद्धी अयुक्तिः । शेषं कण्ठ्यं ।
जो व णत्थि णिरयादि ४ ण सिद्धी वा । अहवा णिरयो संसारो, स एवं वादि, सेत्ति णिद्देसे, जो सो अकिरियावादी आदौ वुत्तो एवं वादित्ति । यदुक्तंनाहियवादी पडिसमाणणे आलावगा णं करोति । १. प्रदेशा' पाठान्तरम् । addalaaaaaaaaaaa ५५ dadaaaaaaaaaaaa