________________
''श्रीदशाश्रुतस्कंधे उपाशक-प्रतिमा-अध्ययनम्-६ बहुले दंभ-नियडि-अयस-बहुले अप्पत्तिय- बहुले उस्सण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अधे णरग-तल-पतिट्ठाणे भवति ।
__ ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्प-संट्ठाण-संट्ठिया निच्चंधकार-तमसा ववगय-गह-चन्द-सूर-नक्खत्त-जोइस-पहा मेद-वसा-मंसरुहिर-पूय-पडल-चिक्खिल्ल-लित्ताणुलेवणतला असुई । 'तीसा परमदुब्मिगंधा काऊअगणि-वण्णाभा कक्खड-फासा दुरहियासा असुभा नरगा असुभा नरयस्स वेदणा नो चेव णं नरएस नेरईया निदायंत्ति वा पयलायंत्ति वा सतिं वा रतिं वा धितिं वा मतिं वा उवलभंति ।
तेणं तत्थ उज्जलं विउलं पगाढं कक्कसं कडुयं चंडं रुक्खं दुग्गं तिव्वं दुरहियासं नरएसु नेरईया निरय-वेयणं पच्चणुभवमाणा विहरति ।
से जहा नामते रुक्खे सिया पव्वयग्गे जाते मूलच्छिन्ने अग्गे गुरुए जतो निन्नं जतो दुग्गं जतो विस ततो पवडति, एवामेव तहप्पगारे पुरिसजाते गब्भतो गब्भं जम्मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिणगामिए नेरइये किण्ह-पक्खिते आगमेस्साणं दुल्लभबोधितयावि भवति से तं अकिरियावादी यावि भवति ।
___ से किं तं किरियावादी यावि भवति तं जहा-आहियवादी आहिय-पन्ने आहिय-दिट्ठी सम्मावादी नीयावादी संति-परलोगवादी अत्थि इहलोगे अत्यि परलोगे अस्थि माता अस्थि पिता अत्थि अरहंता अस्थि चक्कवट्टी अत्थि बलदेवा अस्थि वासुदेवा अत्थि सुक्कड-दुक्कडाणं फलवित्तिविसेसे सुचिन्ना कम्मा सुचिन्नफला भवंति, चिन्ना कम्मा दृचिन्नफला भवंति, सफले कल्लाणपावए, पच्चायति जीवा, अत्थि निरया, अत्थि सिद्धी । से एवं वादी एवं पन्ने एवं दिट्ठी-च्छंद-राग-मति-निविढे आवि भवति से भवति महिच्छे जाव उत्तरगामिए नेरइये सुक्क-पक्खिते आगमेस्साणं सुलभ-बोधिएयावि भवति, से तं किरियावादी।
__सव्वधम्मरुइयावि भवति । तस्स णं बहूई सील-गुणवत-वेरमणपच्चक्खाण-पोसहोववासाइं नो सम्मं पट्टविताई भवंति । से णं सामाइयं देसावकासियं नो सम्मं पट्टवितपुवाइं भवति । पढमा उवासगपडिमा ||१||
__ अधावरा दोच्चा उवासगपडिमा-सव्वधम्मरुई आवि भवति । तस्स णं
२. तस्या अशुच्याः । ३. स्मृतिं वा नोपलभन्ते । ఉండింతయతయుతమయం | AR తనయుతము మునుగుతుంటం