SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ गच्छभारोत्तारणाय आचार्यस्य करण-प्रकारादि-स्वरुपम् । अप्पज्झंझा ण कोहाभिभूता झंझइत्ता अच्छंति । अप्पकलहा ण अक्कोसमादीहिं कलहेत्ति, अप्प-तुमंतुमत्ति ण पुणो अप्पं तुमंति, संजम-बहुलत्ति मनोवाक्कायगुप्ता अधवा सत्तरस-विधेणं संजमेण संवरबहलंति । दुविधो संवरो-इंदियसंवरो नोइंदियसंवरो य । इंदियसंवरो सोइंदियादिना । नोइंदियसंवरो कोधनिग्गहादि । समाधिबहुलत्ति नाण-दंसण-चस्ति-समाधी सेसं कण्ठं ||४|| || गणिसंपदा नाम चउत्थं अज्झयणं सम्मत्तं ।। *omotkomote komote towoktr अथ पंचमी दसा चित्त समाधि-ट्ठाण-ऽज्झयणं । चू०-समाधि-बहुला इत्युक्तं । इमा समाही चेव चित्तस्स समाही चित्तसमाधी । चित्तसमाधी ते ठाणा चित्तसमाहिठाणा | तस्स दारा उवक्कमादि चत्तारिवि वण्णेऊण अधिगारो चित्तसमाधीए । नामनिप्फन्नो निक्खेवो चित्तसमाहिट्ठाणा । समी(मा)हितस्स चितस्स स्थानं चित्त-समाधि-स्थानं त्रिपदं नाम-चित्तं समाधी हाणं च । तत्य चित्ते समाधीए य इमा गाथा-नामं ठवणा चित्तं० गाथा नाम ठवणा चित्तं दवे भावे य होइ बोधव् | एमेव समाहीए निक्खेवो चउविहो होइ ॥३२।। चित्तं नामादि चउव्विहं । नामं जहा चित्तो साधू । ठवणा अक्खनिक्खेवो । जीवो तु दव्व चित्तं० गाथा- . जीवो उ दवचित्तं जेहिं च दब्वे जम्मि वा दवे । नाणादिसु सुसमाही य धुवजोगी भावओ चित्तं ॥३३॥ दव्वचित्तं जीव एव, चित्तं न जीवद्रव्यादन्यत्वे वर्तते न वा चित्तात् जीवोऽर्थान्तरभूतः । अथवा जीवो हि द्रव्यं, स चेतनाभिसंबन्धाद् गुणपर्ययोपगमादनुपयोगाद्वा दव्वचित्तं । दवं जेण व दवेण समाही आवितं च जं दव्वं । भावे समाहि चउबिह दंसण-नाण-तव-चरिते ||३४|| येन वा चित्तमुत्पद्यते तद् द्रव्य-चित्तं । यथा उष्णेन दुक्खमुत्पादितं उष्णमेव दुःखं । एवं सीतेनापि । अन्नेन सुखमुत्पादितं अन्नमेव सुखं । क्षुधितस्यान्नेन, पिपासितस्योदकेन येन वाऽभ्यवहृतेन मद्यादिना । अधवा 'मेध्येन १. शुद्धेन । addddddddddddal ३९ ddddddddddddda
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy