SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ हस्तकर्मादि-सूत्राणि । प्रायश्चित्त प्रदर्शनम् । अतिक्रमादि-वर्णनम् । एकविंशति: सबलानां स्वरूपम् । सन्निहिमादीसु । (३) रायपिंडदोसावि भासियव्वा । आधाकम्म भुंजति अतिक्कमादिसु ४. कीतादि जाव आहट्टु दिज्जमाणं एक्को सबलो अभिहडमाणीतं अभिहडं आहट्टु आहृत्य दिज्जमाणं, अभिक्खणं २ पडियाइखेत्ता सुत्तं - अभिक्खणो पुणो पुणो पुव्वण्हे अवरण्हे पच्चक्खाइत्ता पडियाइखेत्ता भुंजति । (४-५-६-७) अंतो छण्हं मासाणं सुत्तं अत्र गाणंगणियदोसा नाणदंसणचस्तिट्टं वा संकमेज्जा । (८) अंतो मासस्स सुत्तं । अंतो-अब्भितरतो ततो माइट्ठाणाइं सइं दोन्नि सिय अमाई तइया गाथा । (९) अंतो मासस्स सुत्तं-दगलेवो संघट्टोवरि । (१०) (सागारियपिंडं सुत्तं-शय्यातरपिंड :) (११) आउट्टियाए पाणातिवात करेमाणे सबले । आउट्टिया णाम जाणंतो 'विणावतीए वा दव्वादिसु जं करेति जधा गिलाणो लोणं गिण्हइति पुढविक्कायमक्खित्तेण वा हत्थमत्तेणं भिक्खं गिण्हइ । आउट्टियाए उदगं गेण्हइ उदउल्लसंसिणद्धेहि वा हत्थमत्तेहिं अपरिणएहिं भिक्खं गिण्हइ । 'तेउ-निक्खित्तं गिण्हइ *दितावेइ वा, अप्पाणं परं वा वीअति "अभिसंधारेइ वा । कंदाइ गिण्हइ संघट्टेणं वा भिक्खं गेण्हइ । बेइंदिएहिं पंथो संसत्तो तेण वच्चति । आहारं च संसत्तं गिण्हति । एवं तेइंदिय- चउरिदिय-पंचेदियामंडुक्किलियाई पंथे ववरोवेज्ज । (१२) मुसावातो पयलाउल्ले मरुए पच्चक्खाणे य गमणपरियाए समुद्देससंखडीखुड्डए य परिहारियमुहीओ अवस्सगमणं, दिसासु एगकुले चेव एगदव्वे या पडियाइखित्ता गमणं पडियाइखिता य भुंजणं, सव्वत्थ सुहममुसावादो सबलो । (१३) अदिण्णादाणं लोइय-लोउत्तर-सुहुम-बादर-सव्वत्थ अतिक्कमादि । (१४) आउट्टियाए अणंतरहिताए पुढवीए सुत्तं- तिरोऽन्तर्द्धाने न अंतरिता अनंतरिता सचेतना इत्यर्थः । अन्नंमि थंडिल्ले विज्जमाणे द्वाणं काउस्सग्गो शयनं वा निसीयणं वा चेतमाणे करेमाणे (१५) १. विनाऽऽपत्त्या, 'अणावतीए' पाठान्तरम् । २. तेजोनिक्षिप्तम् । ३. दापयति । वितावेइ वा पाठान्तरम् । ४. वीजयति । ५ वायुसंचारप्रदेशेऽभिसन्धारयति=तिष्ठति निषीदति वा । తరతర వరం [ १७
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy