SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ''श्रीदशाश्रुतस्कंधे शबल-अध्ययनम्-२ भवंति । एते खलु ते वीसं असमाधिट्ठाणा थेरेहिं भगवंतेहिं पण्णत्तत्ति बेमि । बेमित्ति-ब्रवीमि । अज्ज-भद्दबाहुस्स वयणमिदं, भगवता सव्वविदा उवदिटुं तं अहमवि बेमि, णया जहा हेट्ठिम-सुत्तेसु । पढमज्झयणं असमाधिट्ठाणं सम्मत्तं ।। अथ-बीतिआ दसा-सबलऽज्झयणं । नि०- दवे चित्तलगोणाइ एसु भावसबलो खुतायारो । वतिक्कम-अइक्कमे अतियारे भावसबलो उ ||१२|| अवराहम्मि य पयणुए जेणउ मूलं न वच्चए साहू | सबलेई तं चरित्तं तम्हा सबलत्तणं बिति ।।१३।। असमाधिहाणेसु वट्टमाणो सबली भवति, सबलट्ठाणेसु वा असमाधी भवति । तेण असमाधि-परिहरणत्थं सबलडाणाणि परिहरियव्वाणि । एतेणाभिसंबंधेण सबलज्झयणमुपागतं तस्सुवक्कमादि चत्तारि दारा परूवेऊणं अधिकारो असबलेण, तस्स परूवणत्यं सबला वणिज्जंति । नामनिप्फन्नो निक्खेवो सबलत्ति सबलं नामादि चउव्विधं, नामट्ठवणाउ तहेव, दव्वभावेसु इमा गाथा दवे चित्तलगोणादिएसु भावसबलो खुतायारो । वतिक्कम-अतिक्कमे अतियारे भावसबलो उ ।।१२।। सबलं चित्तलमित्यर्थः । जं दव्वं सबलं तं दव्वसबलं भण्णति । तं च गोणादि आदिग्रहणात् गोणस-मिगादि । भावसबलो खुत्तायारो, खुतं भिण्णमित्यर्थः । न सर्वशः, ईषत् उसन्नो खुतायारो सबलायारो तु होति पासत्थो, भिण्णायारो कुसीलो, संकिलिट्ठो नु भिण्णायारमित्यर्थः । ___ अहवा इमो भावसबलो, बंधाणुलोमेण वतिक्कमातिक्कमणे पच्छद्धं एक्के अवराहपदे मूलगुणवज्जेसु अहाकम्मादिसु अतिक्कमे वइक्कम्मे अतियारे अणायारे य सव्वेसु सबलो भवति । तत्थ पडिसुणणे अतिक्कमो, पदभेदे वतिक्कमो, गहणे अतियारो, परिभोगे अणायारो | मूलगुणेसु आदिमेसु तिसु भंगेसु सबलो भवति , चउत्थभंगे सव्वभंगो । तत्थ अचरिती चेव भवति शुक्लपट्टदृष्टान्तात् । देसमइले पडि मा धाउतित्ति जता मइलो चोप्पडो वा एगदेसे पडो तदा ఉతం వంశవంతుతం ఆంతంతతతతతతం
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy