SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ''श्रीदशाश्रुतस्कंधे असमाधिस्थान-अध्ययनम्-१ (५) 'रातिणिया परिभासी' रातिणिओ-आयरिओ अन्नो वा जो महल्लो जाति-सुय-परियाएहिं परिभासतित्ति-परिभवति अवमण्णति जच्चादिएहिं अट्ठहिं मदहाणेहिं परिभवति । अहवा डहरो अकुलीणोत्ति य दुम्मेधो दमगे मंदबुद्धित्ति अवियप्प-लाभ-लद्धी सीसो परिभवति आयरियं । इदाणिं परिभवमाणो आणाओववाते य अवतॄतो पडिनोदितो असंखडेज्जा तत्थ य संजम-आतविराहणा । तंमि वढेंतो अप्पाणं परं च असमाधीए जोएति । (६) 'थेरोवघाती' थेरा-आयरिआ गुरवो ते आयारदोसेण वा सीलदोसेण वा उवहणेति नाणातीहिं वा ३ । (७) भूतोवघातिए-भूताणि-एगिदियाणि उवहणति अणट्ठाए साया-गारवेण रसगारवेण विभूसा-वडियाए वा आधाकम्मादीणि वा गिण्हति तारिसंवा करेति भासति य जेण भूतोवघातो भवति । (८) 'संजलणे' संजलणो णाम पुणो पुणो रुस्सति । पच्छा चस्तिसस्सं हणति डहइ वा अग्गिवत् । ___ (९) 'कोहणे' कोहणोत्ति सइ कुद्धो अच्चंतं कुद्धो भवति अणुवसंत-वेर इत्यर्थः । (१०) पिट्ठिमंसिए यावि भवति-पिट्ठिमंसितो-परमुहस्स अवण्णं बोल्लेइ अगुणे भासति णाणादिसु । एवं कुव्वमाणो अप्पणो परेसिं च इह परत्र च असमाधिमुप्पाएति । (११) अपिशब्दात् समक्खं चेव भणति जं भाणियव्वं ओधारयित्ता अभिक्खणं २ पुणो पुणो ओधारणिं भासं भासति । तुमं दासो चोरो पारिदारिओ वा जं वाऽऽसंकितं तं नीसंकितं भणति | (१२) 'णवाइं अधिगरणाइं अणुप्पन्नाइं उप्पाइत्ता भवति-णवाइंति न चिराणाई, अणुप्पन्नाइं उप्पाएता भवति । अणुप्पन्नाइं न कदाइ तारिसं उप्पUणपुव्वं । अहिकरेति भावं अधिकरणं अद्धितिकरणं वा कलह इत्यर्थः । तं उप्पायंतो अप्पाणं परं च असमाहीए जोएति । जम्हा तावो भेदो अयसो हाणी दंसण-चस्ति-नाणाणं । साधु-पदोसो संसार-वद्धणो साहिकरणस्स ||१|| अतिभणित अभणिते वा तावो भेदो' चस्तिजीवाणं । रूवसरिसं ण सीलं , जिम्हंति अयसो चरति लोए ।।२।। १. 'चरितज्ञातीणं' पाठान्तरम् । २. रायकुलंमि य दोसा, खुभेज्ज वा णियमित्तादी ।।२।। नि.भा. १८१६ ।। (पश्चार्धम्). ఉంటుంంంంంంంంంంంంంంంంంంంంం
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy