SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीदशाश्रुतस्कंधे मोहनीय-स्थान-अध्ययनम्-९ 'उव्वकसंतंपि झंपेत्ता पडिलोमाहिं वग्गुहिं । भोगभोगे वियारेति महामोहं पकुव्वति ॥११॥ अकुमारभूते जे केइ कुमारभुतेत्ति हं वदे । इत्थीविसयसेवीए महामोहं पकुव्वइ ||१२|| अबंभचारी जे केइ बंभचारित्तिहं वदे | गद्दभो व्व गवं मज्झे विस्सरं णदती णदं ॥१३॥ अप्पो अहियं बालो मायामोसं बहुं भसे । इत्थीविसयगेहीए महामोहं पकुव्वति ||१४|| जं णिस्सितो उव्वहती जससाऽहिगमेण य । तस्स लुब्भति वित्तंसि महामोहं पकुव्वइ || १५॥ 'उवक्कमंतंपि सिलोगो कोइ सव्वस्स हरणो कतो, अवराहे अणवराहे वा सो उट्ठितो पाहुडेण अणुलोमेहिं विन्नवेति दीणकलुणेहिं, जधा अगारी अहं पच्छा तं झंपेति सत्यानृताहिं वग्गूहिं- एरिसे तारिसो तुमं पडिलोमाहि पडिकूलाहि भोगभोगे वियारेति हरति सद्देणऽडगादिरूवं तेसिं चेव, एवं पंचलक्खणे विसए ||११|| अकुमारभूते सिलोगो-अकुमार बंभचारी भणति अहं कुमार-बंभचारी स च इत्थीहिं गिद्धे गढिते मुच्छिते तव्विसए महामोहं ॥१२॥ अबंभचारी सिलोगो | कोइ भोगे भोत्तुं भणति संयतमहं बंभचारी स च पच्छण्णं पडिसेवति । स च भणंतो ण सोभति सतां मध्ये | कहं ? जह-जधा गद्दभो गवां मध्ये बीभत्सं विस्वरं । वृषभस्य निद्धो गंभीरो नीहारी य सोभते । एवं सो बंभचारीण मज्झे स एव अनृतं कुर्वन् ||१३|| अप्पणो अहिते सिलोगो । कस्याऽहित उच्यते अप्पणी अहिते बालमूढ अन्नाणी तद्विपाकजान् दोषान्न बुध्यंते, तेन चारु ब्रुवता भासितं ण फलेन योजितं । किं निमित्तं ? जेण अबंभयारी इत्थीविसयगेही य गिद्धो पकुव्वति भृशं अत्यर्थं च बद्धपुवं निहत्त - णिकाइतं करेति ||१४|| जं निस्सिओ सिलोगो-जं णिस्सितो अणिस्सितो वा रातं राजामात्यं वा जीविकां उद्वहते आत्मानं जससा अहंताहंवाओ अभिगमेन एतस्स, तस्सेव लुब्भति वित्तंसि हिरण्णादि, महा०३ ||१५|| १. `उवकसिंतंपि ́ पाठान्तरम्, 'निर्विषयाऽऽज्ञप्तमपि सन्निहिताऽऽगतम् इत्यर्थः संभाव्यते ।' २. अवटादि-कूपादिरूपम् । ३. महामोहं पकुव्वईत्यर्थः । ११४
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy