SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पर्युषणाकल्पः समवसरणे पर्षदायां भगवता प्ररूपितः । पर्युषणाकल्पं न पालयति स मोहनीय-स्थाने वर्तते । मोहस्य निक्षेपः । मोहनीयस्य एकार्थिक-नामानि । उदएण दंसणमोहं कम्मं नियच्छंति, दंसणमोहणिज्जस्स उदएण मिच्छतं नियच्छति । मिच्छत्तेणं उदिण्णेणं एवं खलु जीवा अट्ठकम्मपगडीतो बंधंति, तेण मोहणीयमेवं ओहेणं, विभागेणं अणेगाओ अट्ठविध० गाथा० अट्ठविहं पि य कम्मं भणि मोहोत्ति जं समासेणं । सो पुव्वगते भणिओ तस्स य एगडिआ इणमो ||१२५।। सो मोहो कहिं भणितो ? कम्मप्पवायपुव्वे तस्स एगट्टिया तस्स कम्मस्स, पावे वज्जे वेरे० गाथा पावे वज्जे वेरे पणगे पंके खुहे असाए य । संगे सल्ले अरए निरए धुत्ते अ एगट्ठा ||१२६।। कम्मे य किलेसे या समुदाणे खलु तहा माइल्ले य । माइणो अप्पाए अ दुप्पक्खे तह संपराए य ।।१२७|| असुवे दुहाणुबंधं दुम्मोए खलु चिरद्वितीए य ।। घणचिक्कण निवेआ मोहे य तहा महामोहे ||१२८ कहिया जिणेहिं लोगो पगासिया भारिया इमे बंधा ।। साहु-गुरु-मित्त-बंधव-सेट्टी-सेणावइ-वधेसु य ॥१२९॥ एत्तो गुरुआसायण-जिण-वयण-विलोवणेसु पडिबंधं । . असुहे दुहाण बंधित्ति तेण तो ताई वज्जेज्जा ||१३०॥ ॥ इति मोहणिज्जस्स निज्जुत्ती ।।९।। पासयति पातयति वा पापं, वजनीयं-वज्जं सेसं कंठं । भावट्ठाणेण उदइएणाधिकारो, लोगप्पगासा इमे । साधू उवहितं गुरु आयरिया मित्त सहाहेतुं बंधवा । 'सप्पी जधा अंडपडं जिणवयण-विलोमणो प्रतिलोमे वट्टति । असुभाणि जाणि दुहाणि वा अणुबंधति ततो तातिं वज्जेज्जा । सुत्ताणुगमे सुतं उच्चारेतव्वं नवमी दशा मोहनीय स्थान नामाऽध्ययन मूलसूत्रम् । मू०-तेणं कालेणं तेणं समयेणं चम्पा नाम नयरी होत्था वण्णओ पुण्णभद्दे नाम चेइए वण्णओ, कोणिये राया धारिणी देवी, सामी समोसढे, परिसा निग्गया धम्मो कहितो परिसा पडिगया | अज्जोत्ति समणं भगवं १. सर्पिणी प्रसवसमये निजशिशूनपि भक्षयतीति । అరుంయంయంయంయంయం ఉయయంత తీయం తంతుయుత
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy