SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ यत्र सूर्योऽस्तमितः तत्रैव स्थातव्यम्, पदमपि गमनाय न कल्पते । पूर्वप्रतिलिखित- भूमौ मल-मूत्रपरिष्ठापनादि । हस्त-मुख-धोवनमकल्पं । सन्मुखागच्छतां दुष्ट- हस्ति- व्याघ्रादीनां पदमपि परावर्तितुं न कल्पते । यावन्तो मासा : तावन्त्यो दत्तयः । ग्रामाद् बहिः स्थानं उत्तानगादि-प्रकारेण । प्रतिलिखितभूल-मूत्र-परिष्ठापनं नान्यत्र । द्वितीया - सप्तरात्रि-दिवसायां उत्कटुतादिस्थानेन स्थातव्यम् । मग्गं अधासच्चं सम्मं कारणं फासित्ता पालित्ता सोभित्ता तीरिता किट्टित्ता आराधिता आणा अणुपालित्ता भवति ||१|| दोमासियं णं भिक्खुपडिमं पडिवन्नस्स निच्चं वोसट्टकाअं चैव जाव दो दत्ती, तेमासियं तिन्नि दत्तीओ, चाउमासियं चत्तारि दत्तीओ, पंचमासिय पंचदत्तीओ, छमासियं छदत्तीओ, सत्तमासियं सत्तदत्तीओ, जति मासिया तत्तिया दत्तीओ ॥२-७॥ पढमा सत्त रातिंदियाणि भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्वं वोसट्टकाये जाव अधियासेति । कप्पति ते चउत्थेणं भत्तेणं अप्पाणणं हिता गामस्स वा जाव रायहाणीए वा उत्ताणगस्स वा पासेल्लगस्स वा नेसज्जि - यस्स वा ठाणं ठाइत्तए । तत्थ दिव्व- माणुस - तिरिक्ख जोणिया उवस्सग्गा समुप्पज्जेज्जा ते णं उवस्सग्गा पयाल्लिज्ज वा पवाडिज्ज वा, नो से कप्पति पयलिएत्त वा पवडित्तए वा । तत्थ से उच्चारपासवणं उब्बाहेज्जा नो से कप्पति उच्चारपासवणं ओगिण्हित्तए वा, कप्पति से पुव्वपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिठवित्तए अहाविधिमेव द्वाणं ठाइत्तए, एवं खलु एसा पढमा सत्तराइंदिया मिक्खुपडिमा अहासुयं जाव आणाए अणुपालित्ता भवति ॥८॥ एवं दोच्च-सत्तरातिंदियावि नवरं दंडातियस्स वा लगंडसाइस्स वा उक्कुडुयस्स वा द्वाणं ठाइत्तए सेसं तं चैव जाव अणुपालित्ता भवति ॥९॥ एवं तच्चा सत्त रातिंदिया भवति । नवरं गोदोहियाए वा वीरासणियस्स वा अंबखुज्जस्स वा ठाणं ठाइत्तए सेसं तं चैव जाव अणुपालित्ता भवति ||१०|| एवं अहोरातियावि, नवरं छणं भत्तेणं अपाणएणं बहिता गामस्स वा जाव रायहाणिस्स वा इसि पब्भार-गतेणं कारणं एगपोग्गल-गताए दिट्ठीए अणिमिस-नयणे अधापणिहितेहिं गत्तेहिं सव्विंदियेहिं गुत्ते दोवि पाए साहट्टु वग्घारिय-पाणिस्स द्वाणं ठाइत्तए । तत्थ से दिव्व- माणुस - तिरिच्छजोणिया जाव अधाविधिमेव ठाणं ठाइत्तए ||११॥ एगराइयण्णं भिक्खुपडिमं अणणुपालेमाणस्स अणगारस्स इमे तओ दाणा अहिताए असुभाए अखमाए अणिस्सेस्साए अणाणुगामियत्ताए भवंति adddds ७१
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy