SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् ८० अनोरपारां भूमिम् अनुक्रामन्तो मन्दगतयो बलात् प्रेर्यन्ते, तथा पापकर्मणा समीरिता: नरकपालास्तान् विपन्नचित्तान् मूर्च्छितान् मात्स्यिका नदीमुखेषु तर्पकैः वंशदलनिष्पन्नैर्जालैर्मत्स्यानिव विबद्धवा कुट्टयित्वा खण्डयित्वा बलिं कुर्वन्ति यदिवा कोट्टबलिं नगरबलिं कुर्वन्त इवेतश्चेतश्च क्षिपन्तीत्यर्थः ।। १६ ।। किञ्च वेतालिए नाम महाभितावे, एगायते पव्वतमंतलिक्खे | हम्मंति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ||१७|| नाम सम्भावनायां संभाव्यते च नरकेषु यथा अन्तरिक्षे महाभितापः एक आयतः दीर्घः वैतालिकः वैक्रियः पर्वतः तमारोढुं प्रेर्यमाणा अपि पर्वतस्य छिन्नमूलत्वात् क्षेत्रस्य चान्धकारमयत्वात् अनारोहन्तो बहुक्क्रूरकर्माणः नारकाः हन्यन्ते सहस्राणामपि मुहूर्तानां परं प्रकृष्टं कालमिति ।।१७।। तथा संबाहिया दुक्कडिणो थणंति, अहो य राओ परितप्पमाणा । एगंतकूडे नरए महंते, कूडेण तत्था विसमे हता उ || १८ || एकान्तेन कूटानि दुःखोत्पत्तिस्थानानि यत्र स तथा तस्मिन् एकान्तकूटे महति नरके पतिता: कूटेन गलपाशयन्त्रेण पाषाणसमूहलक्षणेन वा हताः तत्र विषमे संबाधिता : संपीडिता: दुष्कृतिन: अहनि रात्रौ च परितप्यमानाः स्तनन्त्येव तुशब्दोऽवधारणार्थः ।। १८ ।। अपि चभंजंति णं पुव्वमरी सरोस, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥१९॥ ते पूर्वमरय इवाऽरयो गतभववैरिणः ते परमाधार्मिका अन्यनारका वा समुद्गराणि मुसलानि गृहीत्वा सरोषम् अङ्गानि भञ्जन्ति । ते च भिन्नदेहाः नारकाः रुधिरं वमन्तः अवमूर्धान: अधोमुखाः धरणितले पतन्तीति ।। १९ ।। किञ्चअणासिया नाम महासियाला, पगब्मिणो तत्थ सयायकोवा | खज्जंति तत्था बहुकूरकम्मा, अदूरया संकलियाहिं बद्धा ||२०|| अनशिता: बुभुक्षिताः नाम सम्भावनायां संभाव्यन्ते च तत्र वैक्रियाः महाशृगालाः प्रगल्भिन: धृष्टाः सदाऽवकोपा : नित्यकुपितास्तै: अदूरगाः समीपवर्तिनः श्रृङ्खलिकादिभिः बद्धाः तत्र धरणितले पतिता: बहुक्रूरकर्माणः नारकाः खाद्यन्त इति ।। २० ।। अपि चसदाजला नाम नदी भिदुग्गा, पविज्जलं लोहविलीणतत्ता । जंसी भिदुग्गंसि पवज्जमाणा, एगाइऽताणुक्कमणं करेंति ||२१|
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy