SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् .. ७३ केषाञ्चिच्च नारकाणां गलके शिला : बद्ध्वा महति उदके ब्रूडयन्ति निमज्ज - यन्ति । पुनस्ततः समाकृष्य अन्ये परमाधार्मिकाः तत्र नरके कलम्बुवालुकायां मुर्मुराग्नौ च तान् इतस्ततश्चणकानिव लोलयन्ति घोलयन्ति पचन्ति भर्जयन्ति चेति ।। १० ।। तथाअसूरियं नाम महब्भितावं, अंधतमं दुप्पतरं महंतं । उड्डुं अहे य तिरियं दिसासु, समाहितो जत्थऽगणी झियाति ||११|| न विद्यते सूर्यो यस्मिन् स तथा तम् असूर्यं नाम महाभितापम् अन्धतमसं दुष्प्रतरं दुरुत्तरं महान्तं नरकं महापापा व्रजन्ति यत्र चोर्ध्वमधस्तिर्यक् सर्वासु दिक्षु समाहितः सम्यग् व्यवस्थापितः अग्निः ज्वलति 'समूसिओ जत्थऽगनी झियाइ' इति पाठान्तरं चाश्रित्य समुच्छ्रितोऽग्निर्ज्वलतीति ।। ११ ।। किञ्चान्यत् जंसि गुहाए जलणेऽतिउट्टे अजाणओ डज्झति लुत्तपण्णो । सया य कलुणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खवधम्मं ||१२|| · यत्र गुहायाम् उष्ट्रिकाकारे नरके ज्वलने अतिवृत्तः प्रविष्टस्ततो निर्गमनार्थं द्वारम् अविजानन् लुप्तप्रज्ञः अपगताऽवधिविवेकः दह्यते तथा-सदा च करुणं करुणास्पदं घर्मस्थानम् उष्णवेदनं गाढोपनीतं दुर्मोक्षत्वात् अतिदुः खधर्मम् अतिशयितदुःखस्वभावं नरकं व्रजन्ति पापा इत्यर्थः ।। १२ ।। अपि च चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितवेंति बालं । ते तत्थ चिद्वंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ||१३|| चतसृष्वपि दिक्षु चतुर : अग्नीन् समारभ्य यत्र नरके क्रूरकर्माणो नरकपाला: अभितापयन्ति बालं नारकम् । ते नारकाः तत्र अभितप्यमानास्तिष्ठन्ति उपज्योति : प्राप्ता: जीवन्तो मत्स्या इवेति ।। १३ ।। किञ्च संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा । हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ||१४|| यत्र नरकावासे संतक्षणं नाम महाभितापम् अनुभवन्ति जीवास्तत्र असाधुकर्माणो नरकपाला: कुठारहस्ताः तान् नारकान् हस्तयोः पादयोश्च बद्धवा फलकमिव काष्ठमिव तक्षन्तीति ।। १४ ।। अपि च रुहिरे पुणो वच्चसमूस्सिअंगे, भिन्नुत्तमंगे परियत्तयंता । पयंति णं णेरइए फुरंते, सजीवमच्छे व अयोकवल्ले ||१५||
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy