SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् अदु णातिणं व सुहिणं वा, अप्पियं ट्टु एगता होति । गिद्धा सत्ता कामेहिं, रक्खण-पोसणे मणुस्सोऽसि ||१४|| I अथ स्त्रीभि: सह साधुं दृष्ट्वा ज्ञातीनां वा सुहृदां वा एकदा अप्रियं भवति, तथाहिएते प्रव्रजिता अपि गृद्धाः सक्ताः कामेषु । तथैवमपि ते वदेयुः हे ! श्रमण ! त्वमस्या रक्षणं पोषणं च कुरु । अतः परं त्वमेवाऽस्याः मनुष्योऽसीति ।। १४ ।। किञ्चान्यत्समणं पि दट्ठदासीणं, तत्थ वि ताव एगे कुप्पंति । अदुवा भोयणेहिं णत्थेहिं, इत्थीदोससंकिणो होंति ||१५|| स्त्रीसहगतम् उदासीनमपि श्रमणं दृष्ट्वा तत्रापि श्रमणेऽपि तावदेके कुप्यन्ति । अथवा प्रतिलम्भनार्थम् उपन्यस्तै : ढौकितैः पानभोजनैः स्त्रीदोषशंकिनो व्यभिचारिणीति शंकाविधायिनो गृहस्था भवन्तीति ।। १५ ।। किञ्च - कुव्वंति संथवं ताहिं पब्भट्ठा समाहिजोगेहिं । " तम्हा समणा ण समेंति, आतहिताय सण्णिसेज्जाओ ||१६|| ६३ कुर्वन्ति संस्तवं ताभि: स्त्रीभिर्ये ते प्रभ्रष्टाः समाधियोगेभ्य:- ज्ञानदर्शनचारित्रयोगेभ्यः । तस्मात् श्रमणा न समेन्ति - समुपागच्छन्ति आत्महिताय संज्ञिशय्याः - स्त्रीवसतीः । पठ्यते च-‘तम्हा समणा उ जहाहि अहिताओ सन्निसेज्जाओ । तथा च - यस्मात् स्त्रीसम्बन्धः अहिताय तस्मात् हे श्रमण ! जहाहि-त्यज संज्ञिशय्या इति ।। १६ ।। किं प्रव्रजिता अप्येवं स्त्रीसम्बन्धं कुर्युः ? ओमित्युच्यते बहवे गिहाइं अवहट्टु, मिस्सीभावं पत्थुता एगे । धुवमग्गमेव पवदंति, वायावीरियं कुसीलाणं ||१७|| बहवः साध्वाभासा गृहाणि अपहृत्य त्यक्त्वा पुनर्मोहोदयात् मिश्रीभावं द्रव्यलिंगमात्रं प्रस्तुताः-समनुप्राप्तास्ते न गृहस्था नापि प्रव्रजिताः । एवम्भूता अपि ध्रुवमार्गं - मोक्षमार्गं संयममार्गं वा भाषन्ते, तथाहि अस्मदारब्धोऽयमेव मध्यमो मार्गः श्रेयान् । तत्तेषां कुशीलानां वाचावीर्यमेव नानुष्ठानकृतमिति ।।१७।। अपि च सुद्धं रवति परिसाए, अह रहस्सम्मि दुक्कडं करेति । जाणंति य णं तहावेदा, माइल्ले महासढेऽयं ति ||१८|| शुद्धं रवति-गर्जति पर्षदि, अथ रहसि दुष्कृतं करोति । स हि मोहमूढो मन्यते यथा- न मां कश्चित् पश्यति तथापि जानन्ति च तं तथाविदः कामविदः सर्वज्ञा वा, तथाहि
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy