SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ aadiaddaddeddae श्री सूत्रकृताङ्गसूत्रम् dehchichadieas४३ | योजनीयमिति ।।१ ।। साम्प्रतं सर्वजनप्रतीतं दृष्टान्तमाहपयाता सूरा रणसीसे, संगामम्मि उवद्विते । माता पुत्तं ण याणाइ, जेतेण परिविच्छए ||२|| रणशिरसि प्रयाताः शूराः-शूरंमन्याः, तत उपस्थिते सङ्ग्रामे सति सर्वस्याकुलीभूतत्वात् माता कटीतो भ्रश्यन्तं पुत्रम् अपि न जानाति-न सम्यक् प्रतिजागर्तीत्येवम्भूते सङ्ग्रामे जेत्रा परिविक्षत:- हतश्छिन्नो वा यथा कश्चिदल्पसत्त्वो दीनो भवति भङ्गमुपयातीति ।।२।। दार्टान्तिकमाहएवं सेहे वि अप्पुढे, भिक्खाचरियाअकोविए | सूरं मन्नति अप्पाणं, जाव लूहं न सेवई ||३|| एवं शैक्षोऽपि भिक्षुचर्यायाम् अकोविदः परीषहैश्च अस्पृष्टः शिशुपालवत् शूरं मन्यत आत्मानं यावत् जेतारमिव रुक्षं कर्मश्लेषाभावात् संयमं न सेवते, संयमप्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा: कण्डरिकवद् भङ्गमुपयान्तीति ।।३।। संयमस्य रुक्षत्वप्रतिपादनायाहजदा हेमंतमासम्मि, सीतं फुसति सवातगं । तत्थ मंदा विसीयंति, रज्जहीणा व खत्तिया ||४|| यदा हेमन्तमासे सवातकं-सहिमकणवातं शीतं स्पृशति तत्र असो शीतस्पर्शे लगति सति मन्दा विषीदन्ति राज्यहीना इव क्षत्रियाः ।।४।। उष्णपरीषहमधिकृत्याहपुढे गिम्हाभितावेणं, विमणे सुपिवासिए। तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ||५|| ग्रीष्मेऽभितापेन स्पृष्टः सन् विमनाः सुपिपासितो बाहुल्येन दैन्यमुपयातीति दर्शयति तत्र उष्णपरीषहोदये सति मन्दा विषीदन्ति यथा मत्स्या अल्पोदके मरणमुपयान्ति, एवं सत्त्वाभावात् संयमाद् भ्रश्यन्तीति ।।५।। साम्प्रतं याञ्चापरीषहमधिकृत्याहसदा दत्तेसणा दुक्खं, जायणा दुप्पणोल्लिया । कम्मर्ता दुभगा चेव, इच्चाहंसु पुढो जणा ||६|| सदा याचिते परेण दत्ते एषणा दुःखा क्षुधादिवेदनातैरनेषणीयं दुःखेन प्रतिषिध्यते इति, तथा धर्मसाधनप्रवृत्तानां या याचना साऽपि दुष्प्रणोद्या-दुस्त्याज्येति गताभिमाना महासत्त्वा याञ्चापरीषहं सहन्ते । श्लोकपश्चार्द्धनाऽऽक्रोशपरीषहं दर्शयति-पृथग्जना: प्राकृतपुरुषा इत्याह :एते यतयः कर्मात्ता: पूर्वस्वकृतकर्मण: फलमनुभवन्ति यदिवा कृष्यादिकर्मभिरार्ताः, तथा दुर्भगा:
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy