SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ००००० श्री सूत्रकृताङ्गसूत्रम् एवं तु समणा एगे, मिच्छद्दिठ्ठी अणारिया । सोयं कसिणमावण्णा, आगंतारो महब्भयं ||३१|| एवं तु-सन्मार्गविराधनया उन्मार्गप्रवर्तकतया च एके श्रमणा: शाक्यादयः मिथ्यादृष्टयः अनार्याः कर्माश्रवरूपं कृत्स्नं स्रोत: आपन्नाः सन्तस्ते महाभयं पौनः पुन्येन भवदुःखम् आगन्तारः आगमनशीला भवन्ति, न च तेषां संसारोदधेरास्त्राविणीं नावं व्यवस्थितानां संसारोत्तरणं भवतीति भावः ।। ३१ ।। यतः शाक्यादयो महाभयमागन्तारो भवन्ति तत इदमुपदि - श्यते इमं च धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिव्व ॥ ३२ ॥ १२३ काश्यपेन वर्धमानस्वामिना प्रवेदितं इमं धर्ममादाय तरेत् महाघोरं स्रोतः । तदेवं आत्मत्राणाय परिव्रजेत् संयमानुष्ठायी भवेदित्यर्थः । क्वचित् पश्चार्धस्याऽन्यथा पाठ: 'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए' भिक्षुः ग्लानस्य वैयावृत्यम् अग्लान: अपरिश्रान्तः कुर्यात् समाधिना, ग्लानस्य वा समाधिमुत्पादयन्निति ।। ३२ ।। संयमानुष्ठाने परिव्रजेदित्याहविरते गामधम्मेहिं जे केइ जगती जगा । I तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए ||३३| ग्रामधर्मेभ्यः शब्दादिविषयेभ्यः विरतः सन् ये केचित् जगति संसारे जगन्ति तास्थात्तद्व्यपदेश इति जीवास्तेषाम् आत्मोपमया दुःखमनुत्पादयन् तद्रक्षणे च स्थाम सामर्थ्यं कुर्वन् परिव्रजेदिति ।। ३३ ।। संयमविघ्नकारिणामपनयनार्थमाह अतिमाणं च मायं च तं परिण्णाय पंडिते । " सव्वमेयं निराकिच्चा, निव्वाणं संघए मुणी ||३४|| अतिमानं चकारादतिक्रोधमपि एवं मायां चशब्दाल्लोभं च तं कषायव्रातं संयमपरिपन्थिनं परिज्ञाय पण्डितः सर्वमेनं कषायसमूहं निराकृत्य अपनीय निर्वाणं सन्धयेत् मुनिरिति ।। ३४ ।। किञ्च संधते साहुधम्मं च, पाव धम्मं णिराकरे । उवधाणवीरिए भिक्खू, कोहं माणं न पत्थए ||३५|| साधुधर्मं च ज्ञानादिकं दशविधं सम्यग्दर्शनज्ञानचारित्राख्यं वा अनुसन्धयेत् वृद्धिमापादयेत् चशब्दादनुपालयेच्च पाठान्तरं वा 'सद्दहे साधु धम्मं च । साधुधर्मं मोक्षमार्गत्वेन नि:श
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy