SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ aaaaaaaaadade श्री सूत्रकृताङ्गसूत्रम् aandaadaadaas११७ तं मग्गं अणुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू, तंणे बूहि महामुणी ।।२।। तम् अनुत्तरं शुद्धं सर्वदुःखविमोक्षणं मार्गं यथा त्वं जानासि हे भिक्षो ! हे महामुने ! तं मागं तथा नः अस्माकं, बूहीति ।।२।। यद्यपि युष्मत्प्रत्ययेनाऽस्माकं प्रवृत्ति:स्यात्तथाप्यन्येषां मार्ग: किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाहजइणे केइ पुच्छिज्जा, देवा अदुव माणुसा | तेसिं तु कतरं मग्गं, आइक्खेज्ज कहाहि णे ||३|| यदि नः अस्मान् केचिद् देवा अथवा मनुष्याः मार्गं पृच्छेयुः तेषां तु कतरं मार्गम् अहम् आख्यास्ये तदेतत् त्वं जानानः कथय नः अस्माकमिति ।।३।। एवं पृष्टः सुधर्मस्वाम्याहजइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहेज्जा, मग्गसारं सुणेहि मे ||४|| ___ यदि वः युष्मान् केचित् देवा अथवा मनुष्याः पृच्छेयुः तदा तेषाम् इमं वक्ष्यमाणलक्षणं मार्गसारं मार्गपरमार्थं भवान् प्रतिकथयेत् तन्मम कथयतः श्रृणुत यूयमिति, पाठान्तरं वा 'तेसिं तु इमं मग्गं आइक्खेज्ज सुणेह मे' त्ति उत्तानार्थम् ।।४।। मार्गस्तुतिं कुर्वन् पुनरपि सुधर्मस्वाम्याहअणुपुत्रेण महाघोरं, कासवेण पवेदियं । जमादाय इओ पुलं, समुदं व ववहारिणो ||५|| अतरिंसु तरंतेगे, तरिस्संति अणागता । तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ॥६॥ यथाहम् अनुपूर्वेण परिपाट्या कथयामि तथा श्रुणुत, यदिवा यथा चानुपूर्व्या सामग्या वा मार्गोऽवाप्यते तच्छृणुत, तद्यथा-सम्यक्त्व-देशविरतिसर्वविरत्यादिप्राप्तिलक्षणया, तथा 'चत्तारि परमंगाणि' त्यादि । किंभूतं मार्गमित्याह-कापुरुषैर्दुरध्यवसेयत्वात् महाघोरं काश्यपेन श्रीमन्महावीरेण प्रवेदितं यमादाय सम्यग्दर्शनादिकं स्वीकृत्य इत: कालात् पूर्वं बहवो भव्या दुस्तरं भवौघम् अतार्ष: तीर्णवन्तः, तरन्ति एकेऽद्यापि विदेहेषु तथा तरिष्यन्ति अनागता: भविष्यन्त एष्यत्कालेऽनन्ता: यथा समुद्र व्यवहारिणः सांयात्रिका यानपात्रेण तं मागं श्रुत्वाऽवधार्य च प्रतिवक्ष्यामि तत् हे जन्तवः ! श्रृणुत मे कथयत इति ।। ५-६ ।। धर्ममूलाया अहिंसाया:
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy