SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaa११३] येन केन परोपतापरूपेण कर्मणा जन्मान्तरशतानुयायि वैरमनुबध्यते तत्र गृद्धो वैराणुगृद्धः 'आरंभसक्तो' निचयं द्रव्योपचयं तन्निमित्तं भावोपचयं च कर्मनिचयं करोति, स एवम्भूत उपात्तवैर: इतध्युतः सन् इह संसारे अर्थत: परमार्थतो दुर्ग नरकादियातनास्थानमुपैति । यस्मादेव तस्मात्तु मेधावी समीक्ष्य धर्मं सर्वत: सर्वसङ्गतो विप्रमुक्त: सन् चरे=विहरेत् मुनिः ।।९।। अपि चआयं न कुज्जा इह जीवितही, असज्जमाणो य परिवएज्जा । णिसम्माभासी य विणीय गिद्धिं, हिंसण्णितं वा ण कहं करेज्जा ।।१०॥ इह-संसारे जीवितार्थी आजीविकाभयाद् आयं द्रव्यार्दः संचयं न कुर्यात्, पाठान्तरं 'छन्द न कुज्जा' विषयाभिलाषं न कुर्यादिति । तथा असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत् । गद्धिं विनीय=अपनीय निशम्यभाषी पर्यालोच्य भाषको भवेत, तदेव दर्शयति हिंसान्वितं वा कथां न कुर्यादिति ।।१०।। अपि च आहाकडं वा ण णिकामएज्जा, णिकामयंते यण संथवेज्जा । धुणे उरालं अणुवेहमाणे, चेच्चाण सोयं अणपेक्खमाणे ||११|| आधाकृतं वा न निकामयेत् नाभिलषेत्, निकामयतश्च पार्श्वस्थादींश्च न संस्थापयेत्=पोषयेत् यदिवा न संस्तुयात् परिचयगोचरं न कुर्यादित्यर्थः । किञ्च मोक्षम् अनुप्रेक्षमाणः उरालम् औदारिकं शरीरं कर्म वा विकृष्टतपसा धुनीयात् अपनयेत् । शरीराऽपचयनिमित्तं शोकं च त्यक्त्वा याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादित्यर्थः ।।११।। किञ्चाऽपेक्षेतेत्याहएगत्तमेव अमिपत्थएज्जा, एवं पमोक्खो ण मुसं ति पास | एसप्पमोक्खो अमुसे वरे वी अकोहणे सच्चरते तवस्सी ||१२|| एकत्वम् ‘एगो मे सासओ अप्पा' इत्यादिलक्षणं अभिप्रार्थयेत् एवम् एकत्वभावनात: प्रमोक्षः कारणे कार्योपचारात् । न चैतद् मृषा भवति इति एवं पश्य । एष एवैकत्वभावनाभिप्राय: प्रमोक्ष : अमृषा तथा वरोऽपि प्रधानश्च यदिवा यः अक्रोधन: सत्यरतश्च स तपस्वी स एव सत्यः प्रधानश्च ।।१२।। किञ्चान्यत्इत्थीसुया आरत मेहुणा उ, परिग्गहं चेव अकुब्वमाणे । उच्चावएसु विसएसु ताई, णिस्संसयं भिक्खू सामाहिपत्ते ।।१३।। स्त्रीषु यत् मैथुनं तस्मात् मैथुनात् आ समन्तात् अरत: आरत: निवृत्त इत्यर्थः परिग्रहं चाऽकुर्वाणः, उच्चावचेषु जघन्योत्कृष्टेषु विषयेषु अरक्तद्विष्ट, अपरेषां चोपदेशदानत:
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy