________________
Bakadaacaaaaad श्री सूत्रकृताङ्गसूत्रम् aakadikisodai ९७ ] सहजं वीर्यम्, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च पण्डितवीर्य हे सुव्रता ! यूयं जानीत । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाऽकर्मकाऽऽपादितबालपण्डिवीर्याभ्यां व्यवस्थितं वीर्यमुच्यते, याभ्यां ययोर्वा व्यवस्थिता मा : मनुष्या दृश्यन्ते व्यपदिश्यन्ते वा, तथाहिनानाविधासु क्रियासु प्रवर्तमानमुत्साहबलसंपन्नं मयं दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यत इति प्रथमो भेदः, तथा तदावारककर्मण: क्षयादनन्तबलयुक्तोऽयं मर्त्य इक्येवमपदिश्यते दृश्यते चेति द्वितीयो भेदः ।।२ ।। साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनाऽपदिशन्नाहपमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसतो वा वि, बालं पंडितमेव वा ||३||
प्रमादं कर्मोपादानभूतं कर्म आहुः तीर्थकरादयः, तथाऽपरम् अप्रमादम् अकर्म आहुः । तस्य प्रमादस्य भावः सत्ता तद्भावस्तेनाऽऽदेशो व्यपदेशस्ततो तद्भावादेशतः एतच्च बालं बालवीर्य प्रमादाभावाच्च पण्डितं पण्डितवीर्यं वेत्येवमायोज्यम् ।।३।। प्रमादोपहतस्य यद्बालवीर्य तदर्शयितुमाहसत्यमेगे सिक्खंता, अतिवायाय पाणिणं । एगे मंते अहिज्जंति, पाणभूयविहेडिणो ||४||
शस्त्रं खड्गादि शास्त्रं वा धनुर्वेदाऽऽयुर्वेदकामशास्त्रादिकम् एके असंयता: शिक्षमाणाः अभ्यसन्त: प्राणिनाम् अतिपाताय विनाशाय जायन्ते । एके च असंयता एव प्राणा: द्वीन्द्रियादयो भूतानि च पृथिव्यादीनि तेषां विहेठकान् विबाधकान् प्राणभूतविहेठकान् मन्त्रान् अश्वमेधादियागार्थम् अधीयते ते सर्वे सकर्मकबालवीर्यवन्त: अवसेया अशुभाध्यवसितत्वादिति ।।४।। किञ्चान्यत्माइणो कट्ट मायाओ, कामभोगे समारभे । हंता छेत्ता पकत्तित्ता, आयसायाणुगामिणो ||५||
मायाविनो मायाः परवञ्चनानि कृत्वा कामान् भोगांश्च समारभन्ते सेवन्ते, पाठान्तरं वा 'आरंभाय तिवट्टइ' आरम्भार्थं मनोवाक्कायैस्त्रिभिर्वर्तते, तदेवम् आत्मसातानुगामिनः स्वसुखलिप्सव: प्राणिनां हन्तारः छेत्तारः प्रकर्तयितारश्च भवन्तीति ।।५।। तदेतत्कथमित्याहमणसा वयसा चेव, कायसा चेव अंतसो। आरतो परतो यावि, दुहा वि य असंजता ||६||
__एतत् प्राण्युपमर्दनं मनसा वचसा कायेन कृतकारितानुमतिभिश्च अन्तशः कायेनाऽशक्तोऽपि तन्दुलमत्स्यवत् मनसैव पापानुष्ठानाऽतुमत्या कर्म बध्नाति । तथा-आरतः परत