SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नीयमिति ॥११८॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पई तारिसं ॥११९॥ 'तं भवेत्ति सूत्रं, तद्भवेद्, भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते, तादृशमिति सूत्रार्थः ॥११९॥ असणं पाणगं वावि, खाइमं साइमं तहा । तेउम्मि हुज्ज निक्खित्तं तं च संघट्टिआ दए ॥१२०॥ ? " तथा 'असणं'ति सूत्रं अशनं पानकं वापि खाद्यं स्वाद्यं तथा, तेजसि भवेन्निक्षिप्तं तेजसीत्यग्नौ तेजस्काय इत्यर्थः । तच्च सङ्घट्ट्य, यावद् भिक्षां ददामि तावत् तापातिशयेन मा भूदुद्वतिष्यत इत्यपोह्य दद्यादिति ॥१२०॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पड़ तारिसं ॥१२१॥ 'तं भवेत्ति तद्भवेद् भक्तपानं तु संयतानामकल्पिकं, अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥ १२१॥ एवं उस्सक्किआ ओसक्किआ, उज्जालिया पज्जालिआ निव्वाविआ । उस्सिचिया निस्सिचिया, उव्वत्तिया ओयारिया दए ॥ १२२ ॥ एवमुस्सक्किय'त्ति - यावद् भिक्षां ददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं ओसक्किया- अवसर्प्य-तिदाहभयादुल्मुकान्युत्सार्येत्यर्थः, एवं ‘उज्जालिया पज्जालिया' उज्ज्वाल्य-अर्द्धविध्यातं सकृदिन्धनप्रक्षेपेण, प्रज्वाल्य- पुनः पुनः, एवं निव्वाविया - श्रीदशवैकालिकम् । ६६
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy