SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मिति ॥१०७॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥१०८॥ 'असणं'ति, एवं पुण्यार्थं प्रकृतमिदं, पुण्यार्थं प्रकृतं नाम साधुवादाऽनङ्गीकरणेन यत्पुण्यार्थं कृतमिति ॥१०८॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥१०९॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं ॥११०॥ एवं वनीपकार्थं वनीपका:-कृपणाः ॥११०॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥१११॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ॥११२॥ एवं श्रमणार्थमिति, श्रमणा-निर्ग्रथाः, शाक्यादयः ॥११२।। तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितियं पडिआइक्खे, न मे कप्पइ तारिसं ॥११३॥ अस्य निषेधः पूर्ववत् ॥११३॥ उद्देसिअं कीअगडं, पूइकम्मं च आहडं । अज्झोयर पामिच्चं, मीसजायं विवज्जए ॥११४॥ किञ्च-'उद्देसिअंति-उद्दिश्य कृतमौद्देशिकं-उद्दिष्टकृतकर्मादिभेदं, क्रीतकृतं-द्रव्यभावक्रयक्रीतभेदं, पूतिकर्म च-सम्भाव्यमानाधाकावयवसंमिश्रलक्षणं, आहृतं-स्वग्रामाहृतादि, तथाऽध्यवपूरकं-स्वार्थमूलाद्र श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy