SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ णीअदुवारं तमसं, कुट्टगं परिवज्जए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ॥७९॥ तहा 'नीयदुवारं'ति नीचद्वार-नीचनिर्गमप्रवेशं, तमसमिति-तमोवन्तं कोष्ठकं-अपवरकं परिवर्जयेत्, न तत्र भिक्षां परिगृह्णीयात्, सामान्यापेक्षया, सर्व एवंविधो भवतीत्याह-अचक्षुर्विषयो यत्र, न चक्षुषो व्यापारो यत्रेत्यर्थः । अत्र दोषमाह-प्राणिनो दुष्प्रत्युप्रेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवतीति सूत्रार्थः ॥७९॥ जत्थ पुप्फाइं बीयाई, विप्पइन्नाई कुट्ठए । अहुणोवलित्तं उल्लं, दट्ठणं परिवज्जए ॥८॥ किंच-'जत्थे 'ति, यत्र पुष्पाणि-जातिपुष्पादीनि, बीजानिशालिबीजादीनि, विप्रकीर्णानि-अनेकधा विक्षिप्तानि परिहर्तुमशक्यानीत्यर्थः । कोष्ठके कोष्ठकद्वारे वा, तथाऽधुनोपलिप्तंसाम्प्रतोपलिप्तं, आर्द्रकं-अशुष्कं, कोष्ठकमन्यद्वा दृष्ट्वा परिवर्जयेत्, दूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति ॥८०॥ एलगं दारगं साणं, वच्छगं वावि कुट्ठए । उल्लंघिआ न पविसे, विउहित्ताण व संजए ॥८१॥ किंच- 'एलगं'ति, एडकं-मेषं, दारकं-बालं, श्वानं-मण्डलं, वत्सकं वापि-क्षुद्रवृषभलक्षणं कोष्ठके उल्लङ्घ्य पद्भ्याम् न प्रविशेत्, व्यूह्य वा-प्रेर्य वेत्यर्थः । संयतः-साधुः, आत्मसंयमविराधनादोषाल्लाघवाञ्चेति ॥८१॥ इहैव विशेषमाहअसंसत्तं पलोइज्जा, नाइदूरावलोअए । उप्फुल्लं न विनिज्झाए, निअट्टिज्ज अयंपिरो ॥८२॥ 'असंसत्तंति असंसक्तं प्रलोकयेत् न योषिद्-दृष्टेदृष्टि श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy