SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ निर्गतसुवर्णरूप्य इति भावः, गृहियोगं - मूर्च्छया गृहस्थसम्बन्धं परिवर्ज्जयति सर्व्वैः प्रकारैः परित्यजति यः स भिक्षुरिति ॥ ४६६ ॥ सम्मद्दिट्ठी सया सया अमूढे, अस्थि हु नाणे तवे संजमे य । तवसा धुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू ॥४६७ ॥ तथा-सम्मद्दिट्ठीति, सम्यग्दृष्टिः- भावसम्यग्दर्शनी यः सदाऽमूढःअविप्लुतः सन्नेवं मन्यते अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि, तपश्च बाह्याभ्यन्तरकर्म्ममलापनयनजलकल्पं संयमश्च नवकर्म्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणं पापं भावसारतया प्रवृत्त्या, मनोवाक्कायसुसंवृतः-तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति ॥४६७॥ तहेव असणं पाणगं वा, लभित्ता । होही अट्ठो सुए परे वा, तं न निहे न निहावर जे स भिक्खू ॥४६८॥ किं च-तहेव असणंति, तथैवेति पूर्वर्षिविधानेनाऽशनं पानं च प्रागुक्तस्वरूपं तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य, किमित्याह - भविष्यत्यर्थः- प्रयोजनमनेन श्वः परश्वो वेति तद्-अशनादि न निधत्ते-न स्थापयति स्वयं, तथा न निधापयतिन स्थापयत्यन्यै, स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति ॥ ४६८ ॥ विविहं खाइमसाइमं तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभिता । छंदिय साहम्मिआण भुञ्जे, भुच्चा सज्झायरए जे स भिक्खू ॥४६९॥ श्रीदशवैकालिकम् । १९१
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy