SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ वियाणीया अप्पगमप्पएणं, -- . - जो रागदोसेहिं समो स पुज्जो ॥४४९॥ किंच-गुणेहित्ति, गुणैरनन्तरोदितै-विनयादिभिर्युक्तः साधुर्भवति, तथा अगुणैरुक्तगुणविपरीतैरसाधुः, एवं सति "गृहाण साधुगुणान् मुञ्चासाधुगुणांश्चे"ति शोभन उपदेशः एवमधिकृत्य प्राकृतशैल्या विज्ञापयति-विविधं ज्ञापयत्याऽऽत्मानमात्मना यस्तथा रागद्वेषयोः समो न रागवान्न द्वेषवान्निति स पूज्य इति ॥४४९।। तहेव डहरं च महल्लगं वा, इत्थीं पुमं पव्वइयं गिहिं वा । नो हीलए नोऽवि य खिसएज्जा, थंभं च कोहं च चए स पुज्जो ॥४५०॥ किंच-तहेवेति, तथैवेति पूर्ववत् डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वा, वाशब्दात्तदन्यतीर्थिकं वा, न हीलयति, नापि खिसयति, तत्र सूयया असूयया वा, सकृदुष्टाभिधानं हीलनं, तदेवासकृत् खिसनमिति, हीलनखिसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यः, निदानत्यागेन तत्वतः कार्यत्यागादिति ॥४५०॥ जे माणिया सययं माणयंति, जत्तेण कन्नं च निवेसयंति । ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरए स पुज्जो ॥४५१॥ जे माणिएत्ति, ये मानिता अभ्युत्थानादिसत्कारैः सततं-अनवरतं शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव १८० श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy