SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ गुरुहीलनया - गुरोराशातनया भवतीति ॥४०७|| एवं पावकाद्याशातना अल्पा गुर्वाशातना महतीत्यतिशयप्रदर्श नार्थमाह आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरूप्पसायाभिमुहो रमिज्जा ॥ ४०८ ॥ आयरिअत्ति-आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्द्धं पूर्ववत् । यस्मादेवं तस्मादनाबाधसुखाभिकाङ्क्षी - मोक्षसुखाभिलाषी साधुर्गुरुप्रसादाभिमुखः- आचार्यादिप्रसादे उद्युक्तः सन् रमेत-वर्तेतेति ॥ ४०८ ॥ केन प्रकारेणेत्याह जहाऽऽहिअग्गी जलणं नमसे, नाणा हुईमंतपयाभिसित्तं एवायरियं उवचिइज्जा, अनंतनाणोवगओ वि संतो ॥ ४०९ ॥ जहाऽऽहिअग्गित्ति-यथाऽऽहिताग्नि- कृताऽवसथादिर्ब्राह्मणो ज्वलनं - अग्नि नमस्यति, किंविशिष्टमित्याह - नानाहुतिमन्त्रपदाभिषिक्तमाहुतयो - घृतप्रक्षेपादिलक्षणा मन्त्रपदानि - अग्नये स्वाहा इत्येवमादीनि तैरभिषिक्तं - दीक्षासंस्कृतमित्यर्थः एवं अग्निमिवाऽऽचार्यमुपतिष्ठेत्-विनयेन सेवेत, किंविशिष्ट इत्याह- अनन्तज्ञानोपगतोऽपीतिअनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति ॥ ४०९ ॥ श्रीदशवैकालिकम् । १६३
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy