SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अतो न कार्या हीलनेत्याह- -- . . पयईइ मंदावि हवंति एगे, डहरावि अ जे सुअबुद्धोववेआ । आयारमंतो गुणसुट्ठिअप्पा, जे हीलिआ सिहिरिव भास कुज्जा ॥४०१॥ पगईए त्ति, प्रकृत्या-स्वभावेन कर्मवैचित्र्यात् मन्दा अपिसद्बुद्धिरहिता अपि भवन्त्येके-केचन वयोवृद्धा अपि, तथा डहरा अपि च-अपरिणता अपि च वयसा अन्ये अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये श्रुतबुद्धयुपपेतास्तदा सत्प्रज्ञावन्तः, श्रुतेन बुद्धिभावेन वा भाविनी वृत्तिमाश्रित्य अल्पश्रुता इति, सर्वथा आचारवन्तः-ज्ञानाद्याचारसमन्विताः गुणसुस्थितात्मानः-गुणेषुसंग्रहोपग्रहादिषु सुष्ठु-भावसारं स्थित आत्मा येषां ते तथाविधाः, न हीलनीयाः, ये हीलिताः-खिसिताः शिखीव-अग्रिरिवेन्धनसङ्घातं भस्मसात्कुर्युः-ज्ञानादिगुण-सङ्घातमपनयेयुरिति ॥४०१॥ विशेषेण डहरहीलनादोषमाहजे आवि नागं डहरंति नच्चा, आसायए से अहिआय होइ । एवायरिअंपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ॥४०२॥ जे यावित्ति, यश्चापि कश्चिदज्ञो नागंसर्प, डहर इति-बाल इति, ज्ञात्वा-विज्ञाय आशातयति-कलिञ्चादिना कदर्थयति स-कदर्यमानो नागः से-तस्य कदर्थकस्य-अहिताय भवति, भक्षणेन प्राणनाशनात्, एष दृष्टान्तोऽयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गच्छति जातिपन्थानं-द्वीन्द्रियादिजातिमार्ग मन्दः-अज्ञः, संसारे १६० श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy