SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ कार्येति ॥२९७॥ उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह पंचंदिआण पाणाणं, इस इत्थी अयं पुमं । जाव णं न विजाणिज्जा, ताव जाइत्ति आलवे ॥२९८॥ पंचिंदियाणंति, पञ्चेन्द्रियाणां प्राणिनां गवादीनां क्वचिद्विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः, यावदे-तद्विशेषेण न विजानीयात्तावन् मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति जातिमाश्रित्यालपेत्, अस्माद् गोरूपजातात् कियद्रेणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसम्भवात् मृषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषा इति । आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदं "जइ लिंगवच्चए दोसो ता कीस पुढवाईए नपुंसगत्तेऽवि, पुरिसित्थिनिद्देसो पयट्टइ, जहा पत्थरो मट्टिया करओ उस्सा मुम्मुरो जाला वाओ वाउली अंबओ अंबिलिआ, किमिओ जलूगा मक्कोडओ कीडिया भमरओ मच्छिया इच्चेवमादि ?, आयरिओ आह-जणवयसच्चेण ववहारसच्चेण य एवं पयट्टइत्ति न इत्थ दोसो, पंचिंदिएसु पुण ण एयमंगीकीरइ, गोवालादीणवि ण सुदिट्ठधम्मित्ति विपरिणामसंभवाओ, पुच्छियसामायारिकहणे वा गुणसंभवादिति" ॥२९८॥ तहेव माणुसं पसुं, पक्खि वावि सरीसवं । थूले पमेइले वझे, पाइ(य)मित्ति अ नो वए ॥२९९॥ किंच-तहेवत्ति, तथैव यथैवोक्तं प्राक्, मानुष्यं-आर्यादिकं, पशुंअजादिकं, पक्षिणं वापि-हंसादिकं, सरीसृपं-अजगरादिकं, स्थूल:अत्यन्तमांसलोऽयं मनुष्यादिः, तथा प्रमेदुरः-प्रकर्षेण मेदःसम्पन्नः तथा १२४ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy