SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विषय गाथा क्रम २५५-२५८ अकल्पस्वरूपम् २५९-२६१ गृहिभाजनत्यागोपदेशः २६२-२६४ पर्यङ्कत्यागोपदेश: २६५-२६८ गृहिगृहनिषद्यात्यागोपदेशः २६९-२७२ स्नानवर्जनोपदेशः २७३ - २७५ २७६ - २७७ शरीरविभूषात्यागोपदेश: आचारपरिपालनाफलवर्णनम् अ० ७ वाक्यशुद्धिः सप्तमाध्ययनोपक्रमः २७८-२८१ भाषाभेदाः, हेयोपादेयविभागः २८२-२८४ मृषाभाषास्वरूपम् वर्ज्यभाषास्वरूपम् २८५ - २८७ २८८-२९७ वाग्विधिनिषेधौ २९८ - ३०२ हेयोपादेयवचनानि ३०३ - ३१२ वचनप्रकाराः ३१३-३१४ भाषाप्रकाराः ३१५-३१७ सावद्यभाषा ३१८-३१९ वचनविधिः ३२०-३२३ सावद्यानवद्यभाषाविचारः ३२४-३२६ वचनप्रकार: ३२७-३३१ अवधारण्यादिरूपाया भाषापद्धतेः स्वरूपम् ३३२-३३४ भाषाविवेकः उपसंहारश्च पृष्ठम् १०९ ११० १११ ११२-११३ ११४ ११५ ११६ ११७ ११७-११९ ११९-१२० १२० १२१-१२३ १२४-१२५ १२६-१२८ १२९ १३० १३१ १३२ १३३ १३४ १३५-१३६
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy