________________
मियानीसं.... सब्जिन्तरबाहिरो तवोकम्मम्मि उडत्तो . निम्ममो निरहंकारो निस्संङ्गो चत्तगारवो। समो य. सबभूएसु तसेसु थावरेसु थ लानालाले सुहे दुक्खे जीविए मरणे तहा। समो निन्दापसंसासु तहा माणावमाणो . गारवेसुं कसाएसुं दएमसल्लभएसु य । नियत्तो हाससोगायो अनियाणो अबन्धणो ९१. थपिस्सियो हं लोए परलोए अणिस्सियो। वासीचन्दणकप्पो य असणे अणसणे तहा ९२. अप्पसत्थेहिं दारेहिं सवयो पिहियासवे । अज्जप्पज्काणजोगेहिं पसत्थदमसासणे एवं नाणेण चरणेण दसणेण तवेण य । जावणाहि य सुद्धाहिं सम्मं नावेत्तु अप्पयं ९४. बहुयाणि उ वासाणि सामण्णमणुपालिया। मासिएण उ नत्तेण सिद्धिं पत्तो अणुत्तरं ९५ एवं करन्ति संबुझा पण्डिया पवियक्खणा। . विणियन्ति नोगेसु मियापुत्ते जहामिसी ९६. महापनावस्स महाजसस्स मियाइ पुत्तस्स निसम्म
नासियं । तवप्पहाणंचरियं च उत्तमंगैतिष्पहाणं च तिलोगविस्सुतं वियाणिया दुक्खविवद्धणं धणं ममत्तबन्धंच महानयावह महावहं धम्मधुरं अणुत्तरंधारेजा निवाणगुणावहं महं ९८
॥त्ति बेमि ॥ . १Ch. (चा.) निसंगो. २ Ch. (वा.) इ.