SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १६ उत्तरायणं.४. कण्णु विहिंसा अजया गहिन्ति जे पावकम्मेहि धणं मणूसा समाययन्ती अमझ गहाय । पहाय ते पासपयट्टिए नरे वेराणुबद्धा नरयं उवेन्ति तेणे जहा सन्धिमुहे गहीए सकम्मुणा किञ्च पावकारी । एवं पया पेञ्च इहं च लोए कमाण कम्माण न मुक्ख अस्थि संसारमावन्न परस्य अट्ठा साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले न बन्धवा बन्धवयं उवेन्ति वित्तेण ताणं न खने पमत्तो' इमम्मि लोए अदुवा परत्था । दीव प्पणढे व अणन्तमोहे नेयाउयं ददुमदहुमेव सुत्तेसु यावी पमिबुद्धजीवी । न वीससे पएिमए आसुपन्ने । ४. १Ch. (चा.) पमत्ते.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy