________________
१६१
उत्तरायणं. ३३. मोहणिज पि विहं दंसणे धरणे तहा। दंसणे तिविहं वुत्तं चरणे विहं नवे --- ॥८॥ सम्मत्तं चेव मिहत्तं सम्मामिहत्तमेव य । एयायो तिन्नि पयडीओ मोहणिजास्स देसणे ॥९॥ चरित्तमोहणं कम्म विहं तं वियाहियं । कसायमोहणिऊं तु नोकसायं तहेव य ॥१०॥ सोलसविहजेएणं कम्मं तु कसायजं । सत्तविह' नवविहं वा कम्मं च नोकसायजं ॥११॥ नेरइयतिरिक्खाउं मणुस्साउं तहेव य । देवाउयं चउत्थं तु आउं कम्मं चनविहं ॥ १२ ॥ नामकम्मं तु दुविहं सुहमसुहं च आहियं । सुनस्स उ बहू नेया एमेव असुभस्त वि ॥ १३ ॥ गोयं कम्मं विहं उच्चं नीयं च आहियं ।। उच्चं अविहं होइ एवं नीयं पि आहियं ॥ १४ ॥ दाणे लाने य जोगे य उवभोगे वीरिए तहा । पञ्चविहमन्तरायं समासेण वियाहियं ॥१५॥ एयाओ मूल पयडीओ उत्तराओ य आहिया। पएसगं खेत्तकाले य भावं च उत्तरं सुण ॥१६॥ सव्वेसिं चेव कम्माणं पएसग्गमणन्तगं । गएिग्यसत्ताईयं अन्तो सिद्धाण आहियं ॥ १७ ॥ सव्वजीवाण कम्मं तु संगहे छदिसागयं । सव्वेसु वि पएसेसु सव्वं सम्वेण बद्धगं ॥१८॥
१ Ch. ( चा.) विहं. २ Ch. (चा.) नामं.