SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ___. पमायट्ठाणे. जलेण वा पोक्खरिणीपसासं ॥९९ ॥ एविन्दियत्था य मणस्स अस्था.. दुक्खस्स हेऊ' मणुयस्स रागिणो। ते चेव थोवं पि कयाइ दुक्खं न वीयरागस्स करेन्ति किंचि ॥१००॥ . न कामनोगा समयं उवेन्ति न यावि जोगा विगइं उवेन्ति । जे तप्पयोसी य परिग्गही य सो तेसु मोहा विगई नवे ॥ १०१ ॥ कोहं च माणं च तहेव मायं लोहं दुगडं अरई र च । हासं जयं सोगपुमिथिवेयं नपुंसवेयं विविहे य नावे थावाई एवमणेगरूवे एवंविहे कामगुणेसु सत्तो । अन्ने य एयप्पनवे विसेसे कारुमदीणे 'हरिमे वइस्से ॥ १०३ ॥ कप्पं न शबिऊ सहायलिबू पहाणुतावेण तवपनावं । एवं वियारे अमियप्पयारे बावजई इन्दियचोरवस्से ॥ १०४ ॥ तयो से जायन्ति पओयणाई १ Ch. (चा. ) हेउं. २ Ch. (चा.) हि.ब. A. (आ.) हि. व. ३ Ch. (चा.) °वे न. A. (आ.) "वे य . ..
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy