SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ परीसहज्झयणं. न मे निवारणं अस्थि वित्ताणं न विलाई। अंहं तु अग्गि सेवामि इइ निक्खू न चिन्तए ७. ४ जसिणं परियावेणं परिदाहेण तजिए। प्रिंसु वा परियावेणं सायं नो परिदेवए . उन्हाभितत्ति मेहावी सिणाणं नो वि पत्थए । गायं नो परिसिञ्चेजा न वीएका य अप्पयं ९. ५ पुट्ठो य दंसमसएहिं समरेव महामुणी। नागो संगामसीसे वा सूरो अनिहणे परं १०. न संतसे न वारेजा मणं पि न पयोसए। उवह न हणे पाणे जुञ्जन्ते मंससोणियं ११. ६ परिजुलेहि वत्थेहिं होक्खामि त्ति अचेलए। अवा सचेले होक्खामि इइ निक्खू न चिन्तए १२. एगयाऽचेलए होइ सचेले श्रावि एगया। एयं धम्महियं नच्चा नाणी नो परिदेवए १३. ७ गामाणुगामं रीयन्तं अणगारं अकिंचणं । अरई अणुप्पवेसेजा तं तितिक्खे परीसह १४. अरई पिठ्यो किच्चा विरए आयरकिए। धम्मारामे निरारम्ले उवसन्ते मुणी चरे १५. १ Cb (चा.) अहे. २ Ch. (चा.) उपहाहितत्ते. ३ Ch. (चा,) उवेहे.
SR No.022575
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorJivraj Ghelabhai Doshi
PublisherJivraj Ghelabhai Doshi
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy