SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ गण्डीति वा, कुष्ठी कुष्ठीति वा यावद मधुमेहीति वा हस्तच्छिन्नं हस्तछिन्न इति वा एवं पादच्छिन्न इति वा नासिकाच्छिन्न इति वा कर्णच्छिन्न इति वा ओष्ठछिन्न इति वा, ये चाऽपिअन्ये तथाप्रकारा एतत्प्रकाराभिर्भाषाभिरुक्ताः २ कुप्यन्ति मानवाः, तांश्चाऽपि तथाप्रकाराभिर्भाषाभिरभिकाक्ष्य नो भाषेत । स भिक्षुर्वा यद्यपि एकानि रूपाणि पश्येत्तथापि तानि एवं वदेत् - तद्यथा, ओजस्वी ओजस्वीति वा, तेजस्वी तेजस्वीति वा यशस्वी यशस्वीति वा, वर्चस्वी वर्चस्वीति वा, अभिरूपी २ प्रतिरूपी २ प्रसादनीयं २ दर्शनीयं दर्शनीयमिति वा, ये चान्ये तथाप्रकारा एतत्प्रकाराभिर्भाषाभिरुक्ताः २ नो कुप्यन्ति मानवाः, तांश्चापि तथाप्रकारान् एतत्प्रकाराभिर्भाषाभिरभिकाक्ष्य भाषेत । स भिक्षुर्वा यद्यपि एकानि रूपाणि पश्येत्, तद्यथा-वप्रा वा यावद् गृहाणि वा तथापि तानि नैवं वदेत्, तद्यथा-सुकृतमिति वा, सुष्ठु कृतमिति वा, साधु कृतमिति वा, कल्याणमिति वा, करणीयमिति वा भवद्विधानां, एतत्प्रकारां भाषां सावद्यां यावन्नो भाषेत । स भिक्षुर्वा यद्यपि एकानि रूपाणि पश्येत्, तद्यथा-वप्रा वा यावद गृहाणि वा, तथापि प्रयोजने सति एवं वदेत्, तद्यथा-आरम्भकृतं वा, सावद्यकृतं वा, प्रयत्नकृतं वा, प्रसादनीयं प्रसादनीयं वा दर्शनीयं दर्शनीयमिति वा अभिरूपम् अभिरूपमिति वा प्रतिरूपं प्रतिरूपमिति वा एतत्प्रकारां भाषामसावद्यां यावद् भाषेत ।।१३६।। पुनरभाषणीयामाह - से भिक्खू वा २ असणं वा ४ उवक्खनिय पेहाए तहावितं नो एवं वहज्जा, तं. - सुकडेत्ति वा सुटुकडेहवा साहुकडेहवा कल्लाणेहवा करणिज्जेहवा, एयप्पगारं भासं सावज्जंजाव नो भासिज्जा। सेभिक्खूबा२ असणंवा ४ उवक्खनियंपेहाए एवं वइज्जा, तं. -आरंभकडेति वासावज्जकडेति वा पयत्तकडेहवा भइयं भद्देति वाऊसठं ऊसठेह वा रसियं २ मणुनं २ एयपगारं भासं असावज्जं जाव भासिज्जा । सूत्र-१३७।। सभिक्षुर्वा २ अशनं वा ४ उपस्कृतं रन्धितं प्रेक्ष्य तथाविधं नैवं वदेत, तद्यथा-सुकृतमिति वा सुष्ठ कृतमिति वा साधुकृतमिति वा कल्याणमिति वा करणीयमिति वा एतत्प्रकारां भाषां सावधां यावन्नो भाषेत। स भिक्षुर्वा २ अशनं वा उपस्कृतं प्रेक्ष्य प्रयोजने सति एवं वदेत, तद्यथा-आरम्भकृतमिति वा सावद्यकृतमिति वा प्रयत्नकृतमिति वा भद्रकं भद्रकमिति वा उच्छ्रितं वा उच्छ्रितमिति वा रसिकं रसिकमिति वा मनोज्ञं मनोज्ञमिति वा एतत्प्रकारां भाषाम् असावद्यां यावद् भाषेत ।।१३७।। किच सेभिक्खूबा भिक्खुणी वा मणुस्संवा गोणंवा महिसंवा मिगंवा पसुंवा पक्खि वा सरीसिवं वा जलचरं वा से परिवूठकायं पेहाए नो एवं वइज्जा-थूले इ वा पमेहले इवा बट्टे इ वा वझे इ वा पाइमे इ वा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ३ । से भिक्खूवा भिक्खुणी वामणुस्संवा जाव जलयरं वासेपरिवूठकायं पेहाए एवं वइज्जापरिवूठकाएतिवाउवचियकाएत्तिवा थिरसंघयणेति वा चियमंससोणिएत्ति वा बहुपनिपुण्णइंविएति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा। से भिक्खू वा २ विरूवरूवाओ गाओपेहाए नोएवं वइज्जा, तंजा-गाओवज्झाओतिवावम्मेति वागोरहत्तिवा वाहिमति आचारागसूत्रम्
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy