SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विषय द्वितीय उद्देशक- क्रोधाद्युत्पत्तिर्यथा न भवेत्तथा भाषितव्यम् वस्त्रैषणाख्यं पञ्चममध्ययनं द्वयुद्देशात्मकम् प्रथम उद्देशक - वसत्रग्रहणविधिः आधाकर्मादिमहाधनवस्त्रनिषेधश्चतस्त्रो वस्त्रप्रतिमाःसाण्डादिवस्त्रग्रहणनिषेधी धौतस्य प्रतापन विधिश्च ७८-८४ द्वितीय उद्देशक - वस्त्रधरणविधिः प्रातिहारिकवस्त्रनिषेधो वस्त्रेष्वप्रतिबन्धश्च ८४-८६ पात्रैषणाख्यं षष्ठमध्ययनं द्व्युद्देशात्मकम् ८६-९० प्रथम उद्देशक - कल्प्याकल्प्यपात्रस्वरूपं पात्रसंख्या चतस्रः पात्रप्रतिमा ग्रहणविधिश्च द्वितीय उद्देशक- गृहपतिकुलप्रवेशे पूर्वमेव पात्रादिप्रेक्षणं शीतोदके गृही परिष्ठापनविधिः पात्रधारणविधिश्च अवग्रहप्रतिमाख्यं सप्तममध्ययनं यद्देशात्मकम् प्रथम उद्देशक - अवग्रहग्रहणे गृहीते चावग्रहे विर्धिविविधेषु च स्थानेषु ग्रहणनिषेधः * द्वितीय उद्देशक- गृहीते चावग्रहे श्रमणादिभिः सह यतना आम्रवणादावग्रहे आम्रादिग्रहणे विधिनिषेधौ अवग्रहावग्रहणे सप्त प्रतिमाः पञ्चविधोऽवग्रहश्च * द्वितीय चूला- सप्तसप्तैककाध्ययनात्मिका स्थानसप्तैककाख्यं प्रथममध्ययनं - योग्यायोग्यस्थानग्रहणे विधिनिषेधौ चतस्रः स्थानप्रतिमाश्च निषीधिकासप्तैककाख्यं द्वितीयमध्ययनं - योग्यायोग्यस्वाध्यायभूमिगमने विधिनिषेधौ तत्र गतस्य च यद्विधेयं यच्च न विधेयमित्यादि उच्चारप्रस्रवणसप्तैककाख्यं तृतीयमध्ययनं उच्चारप्रस्रवणयोग्यायोग्यस्थानविचारस्तद्गतो विधिश्च पृष्ठ क्र. ७४-७७ ७८-८६ आचाराङ्गसूत्रम् ८६-८९ ८९-९० ९१-९७ ९१-९४ ९४-९७ ९८-१११ ९८-९९ ९९ ९९ - १०३
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy