SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कठिनं वंशकटादिनिष्पन्नं वा जन्तुकं तृणविशेषपन्नं वा परकं येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते वा निष्पोरकं मयूरपिच्छनिष्पन्नं वा तृणकं वा सोरकं तृणविशेषनिष्पन्नं वा कुशं वा कूर्बकं येन कूर्चकाः क्रियन्ते तन्निष्पन्नं वा पिप्पलकं वा पलालकं वा स पूर्वमेवाऽऽलोकयेत्। आलोक्य चैवं ब्रूयात्-आयुष्मन्! इति वा भगिनि! इति वा दास्यसि मह्यम् इतः अन्यतरं संस्तारकं ? तथाप्रकारं संस्तारकं स्वयं वा याचेत परो वा दद्यात्प्रासुकम् एषणीयं यावत् प्रतिगृह्णीयात्। एते चैवंभूताः संस्तारका अनूपदेशेऽनुज्ञाता जलप्रचुरदेशे सार्द्रभूम्यन्तरणार्थम् इति प्रथमा प्रतिमा ।।१००।। साम्प्रतं द्वितीयाद्याः प्रतिमाः प्रतिपादयन्नाह - अहावरा बुच्चा परिमा-से भिक्खूवा २ पेहाए संथारगंजाइज्जा, तंजहा-गाहावई वा कम्मकरिंवासे पुब्बामेव आलोहज्जा-आउ.! भइ.! वाहिसिमे? जावपडिगाहिज्जा, बुच्चा पउिमा २। अहावरा तच्चा परिमा-से भिक्खू वा २ जस्सुवस्सए संवसिज्जा जे तत्थ अहासमन्नागए, तंजहा-इक्कडे इ वा जाव पलाले इ वा तस्स लाभे संवसिज्जा तस्सऽलाभे उक्कुडए वा नेसज्जिए वा विहरिज्जा, तच्चा पडिमा ३ सत्र १०१।। अथाऽपरा द्वितीया प्रतिमा-स भिक्षुर्वा २ प्रेक्ष्य संस्तारकं याचेत्, तद्यथा-गृहपतिं वा कर्मकरी वा स पूर्वमेवाऽऽलोकयेत्। आलोक्य चैतद् ब्रूयात्, तद्यथा-आयुष्मन्! इति वा भगिनि! इति वा दास्यसि मह्यम् ? यावत् प्रतिगृह्णीयात्। इति द्वितीया प्रतिमा २। अथाऽपरा तृतीया प्रतिमा - स भिक्षुर्वा २ यस्य प्रतिश्रये संवसेत् यः संस्तारकस्तत्र यथासमन्वागतः, तद्यथा-इक्कडो वा यावत् पलालो वा तस्य लाभे सति संवसेत् तस्याऽलाभे उत्कटुको वा निषण्णो वा सर्वरात्रं विहरेद् आसीत, इति तृतीया प्रतिमा ३ ।।१०१।। अहावरा चउत्था पडिमा - से भिक्खू वा २ अहासंथमेव संथारगं जाइज्जा, तंजहा-पुठविसिलं वा कट्टसिलं वा अहासंथउमेव, तस्स लाभे संते संवसिज्जा, तस्स अलाभे उक्कुटुए वा २ विहरिज्जा, चउत्था पडिमा ४ ।।सूत्र-१०२।। अथाऽपरा चतुर्थी प्रतिमा-सभिक्षुर्वा २ यथासंस्तृतमेव संस्तारकं याचेत, तद्यथा-पृथिवीशिलां वा काष्ठशिलां वा यथासंस्तृतामेव, तस्य लाभे सति संवसेत्, तस्याऽलाभे उत्कटुको वा २ विहरेद इति चतुर्थी प्रतिमा ४ ।।१०२।। इच्चेयाणं चउण्हं परिमाणं अन्नयरं परिमं पग्विज्जमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं चणं विहरंति । सूत्र-१०३।। इत्यासां चतसृणां प्रतिमानामन्यतरां प्रतिमां प्रतिपद्यमानः तदेव यावद् अन्योन्यसमाधिना एवं च विहरन्ति अन्यमपरप्रतिमाप्रतिपन्नं साधुन हीलयेद, यतस्ते सर्वे जिनाज्ञया वर्तन्त इतिवदवसेयम् ||१०३।। साम्प्रतं प्रातिहारिकसंस्तारकप्रत्यर्पणे विधिमाह - से भिक्खू वा. अभिकंखिज्जासंथारगंपच्चप्पिणितए, सेजंपुणसंथारगंजाणिज्जा भाचारागसूत्रम् ०३।।
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy