SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ से भिक्खूवार सेजं. असणं वा ४ परंसमुदिस्स बहिया नीहडंपरेहिं असमणुनायं अणिसिटुं अफा. जाव नोपडिगाहिज्जा, जंपरेहिंसमणुण्णायं सम्मणिसिटुंफासयंजाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियंजाव सयाजएज्जासि तिमि ।।सूत्र-५५।। पिण्डषणायां नवम् उद्देशकः समाप्तः ।। ___ सभिक्षुर्वा २ यत् पुनरेवंभूतम् आहारजातं जानीयात्, तद्यथा-अशनं वा ४ परं चारभटादिकं समुद्दिश्य बहिर्निहृतं यत् परैः असमनुज्ञातम् अनिसृष्टम् अदत्तम् तद् अप्रासुकं यावन्नो प्रतिगृह्णीयात्, यत् परैः समनुज्ञातं सम्यग निसृष्टं तत् प्रासुकं यावत् प्रतिगृह्णीयात्, एवं खलु तस्य भिक्षोभिक्षुण्या वा सामग्र्यम् यावत् सदा यतनां कुर्यादिति ब्रवीमि ||५५।। ।। पिण्डैषणायां नवमोद्देशकः परिसमाप्तः ।। ।। अथ पिण्डैषणायां वशमोद्देशकः ।। साम्प्रतं दशम आरभ्यते, इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह - से एगइओ साहारणं वा पिंउवायं परिगाहिता ते साहम्मिए अणापुच्छिता जस्स जस्सइच्छा तस्स तस्सखलुखद्धं बलइ, माइट्ठाणसंफासे, नोएवं करिज्जा।सेतमायाय तत्थ गच्छिज्जा २ एवं वहज्जा - आउसंतो समणा! संति मम पुरेसंथुया वा पच्छा. तंजहा-आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ थेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेयए वा ७ अवियाई एएसिं खलु खलु वाहामि, सेणेवं वयं परो वइज्जा-कामं खलु आउसो! अहापज्जतं निसिराहि, जावइयं २ परो बदह तावइयं २ निसिरिज्जा, सबमेवं परो वयह सबमेयं निसिरिज्जा ।।सूत्र-५६।। स एकतरः-कश्चित् साधारणं वा पिण्डपातं प्रतिगृह्य तान् साधर्मिकाननापृच्छ्य यस्मै यस्मै इच्छति तस्मै तस्मै प्रभूतं प्रभूतं प्रयच्छति, तदा मातृस्थानं संस्पृशेद, नैवं कुर्यात् । असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति- सतमादाय तत्र आचार्यायन्तिके गच्छेत्, गत्वा चैवं वदेत् - आयुष्मन श्रमण! सन्ति मम पुरःसंस्तुता वा पश्चात्संस्तुता वा तद्यथा आचार्यो वा उपाध्यायो वा प्रवर्तको वा स्थविरो वा गणी वा गणधरो वा गणावच्छेदको वा इत्येवं एतेभ्यो युष्मदनुज्ञया प्रभृतं प्रभृतं दास्यामि, अथ एवं वदतः परः आचार्यादिर्वदेत् - कामं खलु आयुष्मन्! यथापर्याप्तं निसृज, यावन्मात्रं परो वदेत् तावन्मात्रं निसृजेत्, यदि सर्वमेव परो वदति सर्वमेव वा निसृजेत् ।।५६।। किञ्चसे एगइओ मणुन्नं भोयणजायं पटिगाहिता पंतेण भोयणेण पलिच्छाएइ, मा मेयं आचारागसूत्रम् ३२
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy