SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भिसमुणालं वा पुक्खलं वा पुक्खलविभंगं वा अन्नयरं वा तहप्पगारं ।। सूत्र- ४७ ।। भिक्षुर्वा यत्पुनर्जानीयात् इक्षुमेरकं त्वग्रहितेक्षुगण्डिका वा अंककरेल्लुकं वनस्पतिविशेषान् जलजान् वा कशेरुकं जलकन्दविशेषं वा श्रृङ्गाटकं वा पूतिआलुकं वनस्पतिविशेषं वा अन्यतरद्वा तथाप्रकारं यावन् नो प्रतिगृह्णीयात् । स भिक्षुर्वा २ यत्पुनर्जानीयात् - उत्पलं वा उत्पलनालं वा बिसं वा बिसमृणालं वा पोक्खलं पद्मकेसरं वा पोक्खलविभंगं पद्मकन्दं वा अन्यतरद्वा तथाप्रकारम् आम् अशस्त्रपरिणतं यावन् नो प्रतिगृह्णीयात् ||४७ ।। अन्यच्च - से भिक्खू वा २ से जं पु。 अग्गबीयाणि वा मूलबीयाणि वा खंधनीयाणि वा पोरवी. वा अग्गजायाणि वा मूलजा. वा खंधजा. वा पोरजा. वा नन्नत्थ तक्कलिमत्थएण वा तक्कलिसीसेण वा नालियेरमत्थएण वा खज्जूरिमत्थएण वा तालम. अन्नयरं वा तह. । सेभिक्खू वा २ से जं. उच्छ्रं वा काणगं वा अंगारियं वा संमिस्सं विगवूमियं बेत्तग्गं बा कंदलीऊसुगं अन्नयरं वा तहप्पगा । से भिक्खू वा २ से जं. लसुणं वा लसुणपत्तं बा लसुणनालं वा लसुणकंवं वा ल. चोयगं वा अन्नयरं वा । से भिक्खू वा से जं. अच्छियं वा कुंभिपक्कं तिंबुगं वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप० । से भिक्खू वा २ जाव से जं कणं वा कणकुंडगं वा कणपूयियं वा चाउलं वा चाउलपिट्टं बा तिलं वा तिलपि वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्थप。 लाभे संते नो प., एवं खलु तस्स भिक्खुस्स सामग्गियं ।। सूत्र- ४८ ।। स भिक्षुर्वा २ यत्पुनर्जानीयात् - अग्रबीजानि वा मूलबीजानि वा स्कन्धबीजानि वा पर्वबीजानि वा अग्रजातानि वा मूलजातानि वा स्कन्धजातानि वा पर्वजातानि वा नान्यत्र कन्दलीमस्तकं तन्मध्यवर्त्ती गर्भस्तं वा कन्दलीशीर्षं कन्दलीस्तबकं वा नालिकेरमस्तकं वा खर्जूरीमस्तकं वा तालमस्तकं वा अन्यतरद्वा तथाप्रकारम् आमम् अशस्त्रपरिणतं यावन् नो प्रतिगृह्णीयात् । अथवा कन्दल्यादिमस्तकेन सदृशमन्यद् यच्छिन्नाननन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम् अशस्त्रपरिणतं न प्रतिगृह्णीयात् । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा - इक्षु वा काणकं व्याधिविशेषात् सच्छिद्रं वा अंगारितम् अंगार इव विवर्णंस्तं वा सम्मिश्रं स्फुटितत्वक् वृकदूमियं वृकैः श्रृगालैर्वा ईषद्भक्षितं वेत्राग्रं वा कन्दलीऊसुयं कन्दलीमध्यं वा अन्यतरद्वा तथाप्रकारम् । स भिक्षुर्वा यत्पुनरेवं जानीयात्, तद्यथा- लशुनं वा लशुनपत्रं वा लशुननालं वा लशुनकन्दं वा लशुनचोयगं वा कोशिकाकारा बाह्यत्वक् यावत् सार्द्रा तावत्सचित्ता भवति अन्यतरद्वा तथाप्रकारम् । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-अच्छियं वृक्षविशेषफलं वा कुम्भीपक्वं टेम्बरुयं वा बिल्वं वा श्रीपर्णीफलं वा अन्यतरद्वा तथाप्रकारम् आमम् अशस्त्रपरिणतं यावत् नो प्रति. । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-कणिका वा कणिकाकुण्डं वा कणिकाभिर्मिश्राः कुक्कुसास्तत्र नाभिः संभाव्यते, कणिकापूपलिकां वा मन्दपक्वादौ नाभिः संभाव्यते, शालिं वा शालिपिष्टं वा तिलं वा तिलपिष्टं वा तिलपर्पटकं वा अन्यतरद्वा तथाप्रकारम् आमम् अशस्त्रपरिणतं लाभे सति आचाराङ्गसूत्रम् २८
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy