SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ तथा से भिक्खू वार अन्नयरिंसंखलिंसुच्चा निसम्म संपहावइ उस्सुयभूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेहिं कुलेहिं सामुदायिणं एसियं वेसियं पिंउवायं पडिग्गाहित्ता आहारं आहारित्तए, माइट्टाणं संफासे, नो एवं करिज्जा। से तत्थ कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिउवायं पडिग्गाहिता आहारं आहारिज्जा ।। सूत्र-१६ ।। स भिक्षुर्वा २ अन्यतरां संखडिं श्रुत्वा निशम्य निश्चित्य संप्रधावति उत्सुकभूतेनाऽऽत्मना, यतस्तत्र ध्रुवा संखडिः, न शक्नोति तत्र संखडिग्रामे इतरेभ्यः संखडिरहितेभ्यः कुलेभ्यः सामुदानिकं भैक्षम् एषणीयं वैषिकं वेषाद-रजोहरणादेरुपलब्धम् पिण्डपातं परिगृह्याऽऽहारमाहरयितुं, तत्र चासौ मातृस्थानं संस्पृशेत् तस्मान्नैवं संखडिग्रामगमनं कुर्यात् । स तत्र कालेनानुप्रविश्य तत्रेतरेतरेभ्यः कुलेभ्यः सामुदानिकम् एषणीयं वैषिकं पिण्डपातं परिगृह्याऽऽहारं आहारयेत् ।।१६।। पुनरपि संखडिविशेषमधिकृत्याह - से भिक्खू वा २ से जं पुण जाणिज्जा गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव रायहाणिंसि वा संखडी सिया तंपिय गाम वा जाव रायहाणिवा संखनि संखपिडियाए नो अभिसंधारिज्जा गमणाए। केवली वूया आयाणमेयं, आइन्ना अवमा णं संखलिं अणुपविस्समाणस्स पाएण वा पाए अक्कंतपुब्बे भवइ, हत्थेण वा हत्थे संचालियपुबे भवेद, पाएण वा पाए आवग्यिपुबे भवइ, सीसेण वा सीसे संघट्टियपुबे भवइ, कारण वा काए संखोभियपुब्बे भवइ, वंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुब्बे वा भवइ, सीओवएण वा उस्सित्तपुब्वे भवइ, रयसा वा परिघासियपुब्बे भवइ, अणेसणिज्जे वा परिभुतपुब्बे भवइ, अन्नेसिं वा विज्जमाणे पडिग्गाहियपुबेभवइ, तम्हासेसंजए नियंठेतहप्पगारं आइन्नावमाणसंख िसंखडिपटियाए नो अभिसंधारिज्जा गमणाए ।। सूत्र-१७ ।। सभिक्षुर्वा २ अथ यत्पुनर्जानीयाद ग्रामं वा यावद् राजधानी वा अत्र ग्रामे वा यावत् राजधान्यां वा संखडिः स्यात् तदपि च ग्रामं वा यावद् राजधानी वा संखडिं संखडिप्रतिज्ञया नाऽभिसन्धारयेद गमनाय । केवली ब्रूयाद्आदानमेतत्, यतः सा संखडिः आकीर्णा अवमा हीना भवेत् तां च अनुप्रविशतः अपरस्य पादेन पाद आक्रान्तपूर्वो भवेत्, हस्तेन वा हस्तः संचालितो भवेत्, पात्रेण वा पात्रं आपतितपूर्व भवेत्, शिरसा वा शिरः संघट्टितपूर्वं भवेत्, कायेन वा कायः संक्षोभितपूर्वो भवेत्, ततस्तेन कुपितेन परिव्राजकादिना दण्डेन वाऽस्थ्ना वा मुष्टिना वा लोष्ठेन वा कपालेन वाऽभिहतपूर्वो भवेत्। शीतोदकेन वोत्सिक्तपूर्वो भवेत्, रजसा वा परिघर्षितपूर्वो गुण्डितो भवेत् । अनेषणीयं वा परिभुक्तपूर्वं भवेत्, आचाराङ्गसूत्रम् १०
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy